SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ तो पुच्छ इच्छियत्थं भणियाए ताहि विणयपणयाए । पुट्ठो मए महायस ! केण र्हिओ नंदणो मज्झ ? ॥ ३० ॥ किं जीवइ अहव मंओ पिक्खिस्समहं कयाइवि नवत्ति ? । अह भणियं कुलवइणा सम्मं दाऊण उवओगं ॥ ३१ ॥ वच्छे ! उच्छंगत्थो तुह तणओ अवहिओ उ देवेण । पाणविओयणहेउं पुव्वविरुद्धेण कुद्धेण ॥ ३२ ॥ वेयड्डगिरिनिउंजे नेऊण सिलायलम्मि विउलम्मि । को छुहाभिभूओ किल र्किच्छेणेस मरउत्ति ॥ ३३ ॥ अह कहवि विहिवसेणं समागओ तत्थ नहयरो एक्को । नियभारियासमेणो तेण य पुत्तोत्ति सो गहिओ ॥ ३४ ॥ खयरस्स तस्स गेहे वुद्धिं जाही सुहेण, तत्तो य । संपत्तजोव्वणो सो मिलिही तुह हत्थिणपुरम् ॥ ३५ ॥ तर्हि पृच्छ इच्छितार्थं भणितया तदा विनयप्रणतया । पृष्टो मया महायश ! केन हृतो नन्दनो मम ? ॥ ३० ॥ किं जीवति अथवा मृतः प्रेक्षिष्येऽहं कदाचिदपि नवेति । अथ भणितं कुलपतिना सम्यग् दत्त्वोपयोगम् ॥ ३१ ॥ वत्से ! उत्सङ्गस्थस्तव तनयोऽपहृतस्तु देवेन । प्राणवियोजनहेतुं पूर्वविरुद्धेन कुद्धेन ॥ ३२ ॥ वैताढयगिरिनिकुञ्जे नीत्वा शीलातले विपुले । मुक्तः क्षुधाभिभूतः किल कृच्छणैष म्रियतामिति ॥ ३३ ॥ अथ कथमपि विधिवशेन समागतस्तत्र नभश्चर एकः । निजभार्यासमेतस्तेन च पुत्र इति स गृहीतः ॥ ३४ ॥ खेचरस्य तस्य गेहे वृद्धिं यास्यति सुखेन, ततश्च । संप्राप्तयौवनः स मिलिष्यति तव हस्तिनापुरे ॥ ३५ ॥ १. हिओ - हतः । २. मओ = मृतः । ३. विओयणं = वियोजनम् । ४. निकुञ्जः = वनम् । ५. विपुलं=विशालम् । ६. कृच्छेण= कष्टेनैष बालको म्रियतामिति 'विचार्य' इति शेषः । सुरसुन्दरीचरित्रम् ४२८ Jain Education International एकादशः परिच्छेदः For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy