SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ इय भणिय तावसीए नीया हं आसमम्मि रम्मम्मि । पडिजग्गिया य सम्मं निक्कारणवच्छलत्तेण ॥ २४ ॥ अह कइवयदिवसेहिं संजाया सत्थदेहिया मणयं । अन्नम्मि दिणे नीया तीए हं कुलवइसमीवे ॥ २५ ॥ तीएवि पुव्वभणिओ वुत्तंतो साहिओ कुलवइस्स । करुणापरेण तेणवि अणुसट्ठा महुरवयणेहिं ॥ २६ ॥ वच्छे ! इह संसारे सुलहाइं एरिसाइं दुक्खाई । अकयम्मि सुहनिमित्ते धम्मे परलोयबंधुम्मि ॥ २७ ॥ जायंति दूसहाई जेणं चिय एत्थ दुसहदुक्खाई । तेणेव चत्तरज्जा वणवासमुवागया धीरा ॥ २८ ॥ एवं भणमाणस्स उ कुलवइणो तीइ तावसीइ अहं । कन्ने होउं भणिया भयवं वरनाणजुत्तोऽयं ॥ २९ ॥ इति भणित्वा तापस्या नीताऽहमाश्रमे रम्ये । प्रतिजागरिता च सम्यक् निष्कारणवात्सल्यत्वेन ॥ २४ ॥ अथ कतिपयदिवसैः सञ्जाता स्वस्थदेहा मनाम् । अन्ये दिने नीता तयाऽहं कुलपतसिमीपे ॥ २५ ॥ तयाऽपि पूर्वभणितो वृतान्तः कथितः कुलपतेः । करुणापरेण तेनाऽपि अनुशास्ता मधुरवचनैः ॥ २६ ॥ वत्से ! इह संसारे सुलभानि एतादृशानि दुःखानि । अकृते शुभनिमित्ते धर्मे परलोकबन्धौ ॥ २७ ॥ जायन्ते दुःसहानि येनैवात्र दुःसहदुःखानि । तेनैव त्यक्तराज्या वनवासमुपागता धीराः ॥ २८ ॥ एवं भणतस्तु कुलपतेस्तया तापस्याऽहम् । कर्णे भूत्वा भणिता भगवन् ! वरज्ञानयुक्तोऽयम् ॥ २९ ॥ १. चत्तरजो-त्यक्तराज्यः । सुरसुन्दरीचरित्रम् एकादश: परिच्छेदः ४२७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy