SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ गंतूण जलासन्ने ण्हावित्ता ताहि निययवत्थाई । पक्खालिय एगते उवविट्ठा तरुलयागहणे ॥ २३२ ॥ युग्मम् ॥ तं दिव्वमणिसणाहं उत्तारिय अंगुलीययं हत्था । कंठम्मि मए बद्धं सुयस्स एवं भणंतीए ॥ २३३ ॥ एयस्स पभावाओ मा मह तणयस्स केवि अंगम्मि । पहरंतु भूयसावयपिसायदुट्ठग्गहाईया ॥ २३४ ॥ वणवासिणीओ ! निसुणह भो भो वणदेवयाओ ! मह वयणं । तणयसमेया संपइ सरणं भवईणमल्लीणा ॥ २३५ ॥ केसरिवग्घाइणं मंसाहारण कूरसत्ताणं । भीसणअडवीपडिया रक्खेयव्वा पयत्तेण ॥ २३६ ॥ जइ पुत्त ! इमा रयणी होता मह तम्मि हत्थिणपुरम्मि । ता एत्तियवेलाए राया वद्धाविओ होतो ॥ २३७ ॥ गत्वा जलाऽऽसन्ने स्नात्वा तदा निजकवस्त्रादि । प्रक्षाल्य एकान्ते उपविष्टा तरुलतागहने ॥ २३२ ॥ युग्मम् ॥ तं दिव्यमणिसनाथमुत्तार्य अंगुलीयकं हस्ताद् । कण्ठे मया बद्धं सुतस्यैवं भणन्त्या ॥ २३३ ॥ एतस्य प्रभावाद्मा मम तनयस्य केऽपि अङ्गे । प्रहरंतु भूतश्वापदपिशाचदुष्टग्रहादिकाः ॥ २३४ ॥ वनवासिन्यः ! निशृणुत भो भो वनदेवताः ! मम वचनम् । तनयसमेता संप्रति शरणं भवतीनामालीना ॥ २३५ ॥ केसरिव्याघ्रादीनां मांसाहाराणाम् क्रूरसत्त्वानाम् । भीषणाटवीपतिता रक्षितव्या प्रयत्नेन ॥ २३६ ॥ यदि पुत्र ! इयं रजनी अभविष्यत् मम तस्मिन् हस्तिनापुरे । तर्हि एतावन्वेलायां राजा वद्धार्पितोऽभविष्यत् ॥ २३७ ॥ १. भवतीनाम्-युष्माकम् । २. अल्लीणा-आलीना । ३. अभविष्यत् । ४२० दशमः परिच्छेदः For Private & Personal Use Only सुरसुन्दरीचरित्रम् Jain Education International www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy