SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ तत्तो तत्तोहुत्तं चलिया भयलोललोयणा अहयं । कहकहवि हु संपत्ता तम्मि पएसम्मि किच्छेण ॥ २२६ ॥ पीयं च तत्थ सलिलं उवविठ्ठा तरुवरस्स हिट्ठम्मि । एत्थंतरम्मि तरणी अंतरिओ पसरिया रयणी ॥ २२७ ॥ तओ । फेक्कारंति सिवाओ जह जह गुंजंति सावया विविहं । तह तह भएण हिययं कंपए मह तत्थ रन्नम्मि ॥ २२८ ॥ अह अड्डरत्तसमए जाया उदरम्मि दूसहा वियणा । तव्वसओ य कणंती लुलामि भूमीए जाव अहं ॥ २२९ ॥ ताव य मिगीव रंन्ने अइगुरु वियणाहि पीडियसरीरा । सयमेव पंसविया हं महाकिलेसेण नरनाह ! ॥ २३० ॥ युग्मम् ॥ मुच्छाविरमे य तओ लुलमाणं महियलम्मि तं बालं । घित्तूण निजुच्छंगे गरुयसिणेहेण तत्तो य ॥ २३१ ॥ ततस्तदभिमुखं चलिता भयलोललोचना अहकम् । कथंकथमपि खलु संप्राप्ता तस्मिन् प्रदेशे कृच्छ्रेण ॥ २२६ ॥ पीतं च तत्र सलिलमुपविष्टा तरुवरस्याऽधः । अत्रान्तरे तरणिरन्तरितः प्रसृता रजनी ॥ २२७ ॥ ततः । फेत्कारन्ति शिवा यथा यथा गुञ्जन्ति श्वापदा विविधम् । तथा तथा भयेन हृदयं कम्पते मम तत्राऽरण्ये ॥ २२८ ॥ अथ अर्धरात्रसमये जातोदरे दुस्सहा वेदना । तद्वशतश्च क्वणन्ती लोलामि भूमौ यावदहम् ॥ २२९ ॥ तावच्च मृगीवाऽरण्येऽतिगुरुवेदनाभिः पीडितशरीरा । स्वयमेव प्रसूताऽहं महाक्लेशेन नरनाथ ! ॥ २३० ॥ युग्मम् ॥ मूर्छाविरामे च ततो लुठन्तं महीतले तं बालम् । गृहीत्वा निजोत्सङ्गे गुरुकस्नेहेन ततश्च ॥ २३१ ॥ १. तदभिमुखम् । २. रन्नं-अरण्यम् । ३. प्रसूता । ४. लुठन्तम् । सुरसुन्दरीचरित्रम् दशमः परिच्छेदः For Private & Personal Use Only ४१९ www.jainelibrary.org Jain Education International
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy