SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ किडियनयरसमाई चलंतमणुयाइं गामनयराइं । जलभरियसरवराइंवि (पि?) महिनिवडियछत्तसरिसाइं ॥ १७९ ॥ दीहरवणराईओ सप्पसरिच्छओ सच्चविजंति । पालिसारिच्छा गिरिओ सारणिसरिसाओ सरियाओ ॥ १८० ॥ अह दूरमइगयाए संभरिओ अंगुलीयगमणी सो । अवहत्थिय ताहि भयं पहओ सो तेण कुंभयडे ॥ १८१ ॥ अविय । मणिसंजुयकरपहओ वजेणिव ताडिओ गइंदो सो । मोत्तुं गुरुचीहाडिं अहोमुहो झति गयणाओ ॥ १८२ ॥ जा निवडइ वेगेण ताव य हिट्ठामुहं नियंतीएं । दिटुं महंतमेगं सरोवरं भंगुरतरंगं ॥ १८३ ॥ युग्मम् ॥ परिहत्थमच्छपुच्छच्छडाहि उच्छलियसलिलउप्पीलं । महुमत्तमहुयरीविसररुद्धवियसंततामरसं ॥ १८४ ॥ कीटिकानगरसमानि चलन्मनुजानि ग्रामनगराणि । जलभृतसरोवराण्यपि महीनिपतितछत्रसदृशानि ॥ १७९ ॥ दीर्घवनराजयः सर्पसदृशा दृश्यन्ते । पालिसदृशा गिरयः सारणीसदृशाः सरितः ॥ १८० ॥ अथ दूरमतिगतया संस्मृतोऽङ्गुलीयकमणिः सः । अपहस्तयित्वा तदा भयं प्रहतः स तेन कुभस्तले ॥ १८१ ॥ अपि च ॥ मणिसंयुक्तकरप्रहतो वज्रेणेव ताडितो गजेन्द्रः सः । मुक्त्वा गुरुचीहाडी (गर्जनां.) अधोमुखो झटिति गगनात् ॥ १८२ ॥ यावन्निपतति वेगेन तावच्च अधोमुखं पश्यन्त्या ।। दृष्टं महतेकं सरोवरं भङ्गुरतरङ्गम् ॥ १८३ ॥ युग्मम् ॥ परिहत्थमत्स्यपुच्छच्छटाभिरुच्छलितसलिलोप्पीलम् । मधुमत्तमधुकरीविसररुद्धविकसत्तामरसं ॥ १८४ ॥ अपि च ॥ १ दृश्यते । २ संस्मृतः । ३ अपहस्तयित्वा अवगणय्य । ४ गजेन्द्रः । ५ चीहाडी दुःखोदभूता-गर्जना 'चीस' इति भाषायाम् । ६ पश्यन्त्या । ७ उप्पीलं-संघातः, स्थपुटश्च । ८. तामरसं-कमलम्। सुरसुन्दरीचरित्रम् दशमः परिच्छेदः ४११ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy