SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ कइया व कहव पडिया भीसणकूवम्मि एत्थ अडवीए ? । कमलावईइ भणियं सुणसु महाराय ! साहेमि ॥ १७३ ॥ वडपायवम्मि लग्गे देवे तं विलग्गिउं असत्ता हं । वेगपहावियकरिणा हरिया एगागिणी ताव ॥ १७४ ॥ अह सो गिरिसंरियाए विसमतडिं पाविऊण सहसति । अइवेगभंगभीउव्व नहयलं झत्ति उप्पइओ ॥ १७५ ॥ तत्तो भयभीया विचिंतियं हंत ! करिवरपविट्ठो । अवहरइ कोवि देवो न जेण करिणो वयंति नहे ॥ १७६ ॥ इय विम्हियाहियया हं पुणो पुणो जा महिं पलोएमि । पिच्छामि ताव गिरितरुपमुहं समगंव वच्वंतं ॥ १७७ ॥ अविय ॥ गागिणी अरण्णे महिला बीहिज्ज अडवीमज्झम्मि । इय कलिउंव सहाया तरुणो वेगेण धावंति ॥ १७८ ॥ कदा वा कथंवा पतिता भीषणकूपेऽत्राटव्याम् ? । कमलावत्या भणितं श्रृणु महाराज ! कथयामि ॥ १७३ ॥ वटपादपे लग्ने देवे तं विलगितुमशक्ताहम् । वेगप्रधावितकरिणा हृता एकाकिनी तावत् ॥ १७४ ॥ अथ स गिरिसरितो विषमतटीं प्राप्य सहसेति । अतिवेगभङ्गभीत इव नभस्तलं झटिति उत्पतितः ॥ १७५ ॥ ततो भयभीतया विचिन्तितं हन्त ! करिवरप्रविष्टः । अपहरति कोऽपि देवो न येन करिणो व्रजन्ति नभसि ॥ १७६ ॥ इति विस्मितहृदयाहं पुनः पुनर्यावन्महिं प्रलोकयामि । प्रेक्षे तावत् गिरितरुप्रमुखं समकं वा व्रजन्तम् ॥ ९७७ ॥ अपि च ॥ अरण्ये महिला बिभीयात् अटवीमध्ये | ए इति क वेव सहायास्तरवो वेगेन धावन्ति ॥ १७८ ॥ १. अशक्ता । २. सरित् नदी । ३. नभसि । ४. समकं = युगपत् । ४१० Jain Education International दशमः परिच्छेदः For Private & Personal Use Only सुरसुन्दरीचरित्रम् www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy