________________
भणिया य सुयणु ! अहयं रन्नो सिरिअमरकेउनामस्स । वयणेणं तुहुत्तारणकज्जेणं पुणरवि पविट्ठो ॥ १६७ ॥ ता आरुह मंचीए नरगागाराओ अंधकूवाओ । जेणुत्तारेमि लहुं एयं च निसम्म सा वयणं ॥ १६८ ॥
आरूढा मंची कमेण उत्तारिया तओ देवी । दुब्बलदेहा रन्ना कहकहवि हु पच्चभिन्नाया ॥ १६९ ॥ युग्मम् ॥ सावि य दटठ्ठे रायं रोवंतीं घग्घरेण सद्देण । चरणविलग्गा रन्ना अंसुजलप्फुन्ननयणेण ॥ १७० ॥
दट्ठूण परियणो सव्वो ।
नीया निययावासे देविं अइगुरुसोगो रोवई विविहपलावेहिं दीणमुहो ॥ १७१ ॥ युग्मम् ॥ अह कयसरीरचिठ्ठा पुट्ठा कमलावई नरिंदेण । तइया करिणा नीयाए किं तुमे देवि ! अणुभूयं ? ॥ १७२ ॥
भणिता च सुतनो ! अहकं राज्ञः श्रीअमरकेतुनाम्नः । वचनेन तवोत्तारणकार्येण पुनरपि प्रविष्टः ॥ १६७ ॥ तस्मादारोह मञ्चायां नरकागारादन्धकूपतः । येनोत्तारयामि लघु एतच्च निशम्य सा वचनम् ॥ १६८ ॥
आरूढा मञ्चायां क्रमेणोतारित्ता ततो देवी ।
दुर्बलदेहा राज्ञा कथंकथमपि खलु प्रत्यभिज्ञाता ॥ १६९ ॥ युग्मम् ॥ सापि च दृष्ट्वा राजानं रुदती घर्घरेण शब्देन । चरणविलग्ना राज्ञा अश्रुजलपूर्णनयनेन ॥ १७० ॥
नीता निजकावासे देवीं दृष्ट्वा परिजनः सर्वः I अतिगुरुशोको रोदिति विविधप्रलापै - दीनमुखः ॥ १७१ ॥ युग्मम् ॥ अथ कृतशरीरचेष्टा पृष्टा कमलावती नरेन्द्रेण ।
तदा करिणा नीतया किं त्वया देवि ! अनुभूतम् ? ॥ १७२ ॥
१. प्रत्यभिज्ञाता = उपलक्षिता । २. रुदती । ३. अप्फुन्नं=पूर्णम् ।
सुरसुन्दरीचरित्रम्
Jain Education International
दशमः परिच्छेदः
For Private & Personal Use Only
४०९
www.jainelibrary.org