SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ भणिया य सुयणु ! अहयं रन्नो सिरिअमरकेउनामस्स । वयणेणं तुहुत्तारणकज्जेणं पुणरवि पविट्ठो ॥ १६७ ॥ ता आरुह मंचीए नरगागाराओ अंधकूवाओ । जेणुत्तारेमि लहुं एयं च निसम्म सा वयणं ॥ १६८ ॥ आरूढा मंची कमेण उत्तारिया तओ देवी । दुब्बलदेहा रन्ना कहकहवि हु पच्चभिन्नाया ॥ १६९ ॥ युग्मम् ॥ सावि य दटठ्ठे रायं रोवंतीं घग्घरेण सद्देण । चरणविलग्गा रन्ना अंसुजलप्फुन्ननयणेण ॥ १७० ॥ दट्ठूण परियणो सव्वो । नीया निययावासे देविं अइगुरुसोगो रोवई विविहपलावेहिं दीणमुहो ॥ १७१ ॥ युग्मम् ॥ अह कयसरीरचिठ्ठा पुट्ठा कमलावई नरिंदेण । तइया करिणा नीयाए किं तुमे देवि ! अणुभूयं ? ॥ १७२ ॥ भणिता च सुतनो ! अहकं राज्ञः श्रीअमरकेतुनाम्नः । वचनेन तवोत्तारणकार्येण पुनरपि प्रविष्टः ॥ १६७ ॥ तस्मादारोह मञ्चायां नरकागारादन्धकूपतः । येनोत्तारयामि लघु एतच्च निशम्य सा वचनम् ॥ १६८ ॥ आरूढा मञ्चायां क्रमेणोतारित्ता ततो देवी । दुर्बलदेहा राज्ञा कथंकथमपि खलु प्रत्यभिज्ञाता ॥ १६९ ॥ युग्मम् ॥ सापि च दृष्ट्वा राजानं रुदती घर्घरेण शब्देन । चरणविलग्ना राज्ञा अश्रुजलपूर्णनयनेन ॥ १७० ॥ नीता निजकावासे देवीं दृष्ट्वा परिजनः सर्वः I अतिगुरुशोको रोदिति विविधप्रलापै - दीनमुखः ॥ १७१ ॥ युग्मम् ॥ अथ कृतशरीरचेष्टा पृष्टा कमलावती नरेन्द्रेण । तदा करिणा नीतया किं त्वया देवि ! अनुभूतम् ? ॥ १७२ ॥ १. प्रत्यभिज्ञाता = उपलक्षिता । २. रुदती । ३. अप्फुन्नं=पूर्णम् । सुरसुन्दरीचरित्रम् Jain Education International दशमः परिच्छेदः For Private & Personal Use Only ४०९ www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy