SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ अविय । फुरंतमणिजालयं तरंतटिट्टिभालयं । रहंगपंतिमंडियं विहंगसत्थवडुयं ॥ १८५ ॥ भमंतभूरिगोहियं' सरोरुहार्लिंसोहियं । अणेर्गेसावयाउलं झसोहलुद्धसाउलं ॥ १८६ ॥ चलंतभीमगाहयं रैंडतदददूरोहयं । मरालपंतिसोहियं तमालतालरेहियं ॥ १८७ ॥ रणछप्पयालियं बलायपंतिमालियं । फुरंतसिप्पिसंपुडं भमंतभीमदीवंडं ॥ १८८ ॥ अह तम्मि नीरपुन्ने अणोरपारम्मि सरवरे हत्थी । गयणाओ नीसहंगो पडिओ बुड्डो य जलमज्झे ॥ १८९ ॥ अह नीसहे गइंदे 'बुड्डे गंभीरनीरमज्झम्मि । मणिणो माहप्पेणं जलउवरिं चेव थेक्का हं ॥ १९० ॥ स्फुरन्तमणिजालकं तरत्टिट्टिभालयम् । रथाङ्गपङिक्तमण्डितं विहङ्गसार्थवडुयं ॥ १८५ ॥ भ्राम्यद्भूरिगोधाकं सरोरुहालिशोभितम् । अनेकश्वापदाकुलं झषौघलुब्धसङ्कुलम् ॥ १८६ ॥ चलत्भीमगाहाकं रटन्दर्दुरौधकम् । मरालपङ्किशोभितं तमालतालराजितम् ॥ १८७ ॥ रणत्षट्पदालिकं बलाकापङ्गिमालिकम् । स्फुरत्शुिक्तिसंपुटम् भ्राम्यद्भीमदीवडम् ॥ १८८ ॥ अथ तस्मिन् नीरपूर्णे ऽणोरपारे सरोवरे हस्ती । गगनाद् निःसहाङ्ग: ( अशक्ताङ्गः ) पतितो मग्नश्च जलमध्ये ॥ १८९ ॥ अथ निःसहे गजेन्द्रे मग्ने गभीरनीरमध्ये | मणे- महात्म्येन जलोपरिं चैव स्थिताऽहम् ॥ १९० ॥ १ टिट्टिभो - जन्तुविशेषः । २ वड्डयं = महत् वड्डियं= व्याप्तम् । ३ गोधा - जीवविशेषः । ४ आलिः = समूहः । ५ श्वापदा: - दुष्टजन्तवः । ६ झषाणां मत्स्यानामोघे समूहे लुब्धैः = धीवरैः संकुलं=व्याप्तम् । ७ गाहा = जलजन्तुविशेषः । ८ रटन्तः शब्दं कुर्वन्तः । ९ रेहियं =राजितं । १० दीवडो - जन्तुविशेषः । ११ बुड्डो - मग्नः । १२ थक्का - स्थिता । ४१२ Jain Education International दशमः परिच्छेदः For Private & Personal Use Only सुरसुन्दरीचरित्रम् www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy