SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ जइया नरिंद ! सुविणे गिण्हसि विसमट्ठियं कुसुममालं । तत्तो य मासमित्ते समागमो तुम्ह देवीए ॥ १४३ ॥ होही तणओ तीए विजुज्जिही किंतु जायमेत्तो सो । नियमाऊए, नरवर ! एवं किल कहइ हु निमित्तं ॥ १४४ ॥ पुट्ठो पुणरवि रन्ना जणणिविउत्तो स जीविही किं नो ? | कत्थवि वुड्ढि जाही, कइया व समागमे तेण ॥ १४५ ॥ अह सुमई भणइ पुणो बहुकालं जीविही स ते पुत्त । कत्थ य वुद्धिं जाही एयं पुण नेव जाणामो ॥ १४६ ॥ कुसुमायरउज्जाणे जझ्या गयणाओं केन्त्रगा पैडिही । तत्तो य सिग्घमेव हि समागमो तुम्ह तणएण ॥ १४७ ॥ तव्वयणं सोऊणं गयसोगो पहसिओ भणइ राया । भो ! भो ! सुवन्नलक्खं सिग्घं सुमइस्स देहसि ॥ १४८ ॥ यदा नरेन्द्र ! स्वप्ने गृह्णासि विषमस्थितां कुसुममालाम् । ततश्च मासमात्रे समागम तव देव्या ॥ १४३ ॥ भविष्यति तनयस्तस्या वियोक्ष्यते किन्तु जातमात्रः सः । निजमातुः, नरवर ! एवं किल कथयति खलु निमित्तम् ॥ १४४ ॥ पृष्टः पुनरपि राज्ञा जननीवियुक्तः स जीविष्यति किं न ? । कुत्राऽपि वृद्धिं यास्यति, कदा वा समागमस्तेन ? ॥ १४५ ॥ अथ सुमति - णति पुनर्बहुकालं जीविष्यति स तव पुत्रः । कुत्र च वृद्धिं यास्यति एतद् पुनर्नैव जानीमः ॥ १४६ ॥ कुसुमाकरोद्याने यदा गगनात् कन्यका पतिष्यति । ततश्च शीघ्रमेव हि समागमस्तव तनयेन ॥ १४७ ॥ तद्वचनं श्रुत्वा गतशोकः प्रहृष्टो भणति राजा । भो ! भोः ! सुवर्णलक्षं शीघ्रं सुमतये देहीति ॥ १४८ ॥ ९. वियोक्ष्यते । २. कन्यका । ३. पतिष्यति । सुरसुन्दरीचरित्रम् Jain Education International दशमः परिच्छेदः For Private & Personal Use Only ४०५ www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy