SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ एयवयणाओ अम्हं देवीविरहम्मि गरुयसोगग्गी । पसरंतो ओल्हविओ समागमासाजलोहेण ॥ १४९ ॥ अह निययाभरणेणं सुवन्नलक्खेण पूइओ सुमई । नीहरिओ रायावि हु मंणयं जाओ विगयसोगो ॥ १५० ॥ अह अन्नया य राया सुत्तो रयणीइ पेच्छए सुमिणं । उत्तरदिसामुहेणं वयमाणेणं मए कूवे ॥ १५१ ॥ पडिया अद्धमिलाणा धवला कुसुमाण मालिया दिट्ठा । गहिया सहसा जाया पच्चग्गा सुरहिगंधड्ढा ॥ १५२ ॥ युग्मम् ॥ दळूणमिणं सुमिणं पडिबुद्धो चिंतए इमं राया । एयं हि सुमइभणियं दिटुं सुमिणं मए अज ॥ १५३ ॥ ता होही लह इण्हि मज्झ वयंतस्स उत्तरदिसाए । विसमदसापत्ताए देवीए संगमोऽवस्सं ॥ १५४ ॥ एतद्वचनतोऽस्माकं देवीविरहे गुरुकशोकाग्निः । प्रसरन् विध्यापितः समागमाऽऽशाजलौघेन ॥ १४९ ॥ अथ निजकाऽऽभरणेन सुवर्णलक्षेन पूजितः सुमतिः । निःसृतो राजाऽपि खलु मनाक् जातो विगतशोकः ॥ १५० ॥ अथाऽन्यदा च राजा सुप्तो रजन्यां प्रेक्षते स्वप्नम् । उत्तरदिग्मुखेन व्रजता मया कूपे ॥ १५१ ॥ पतिताऽर्धम्लाना धवला कुसुमानां मालिका दृष्टा । गृहीता सहसा जाता प्रत्यग्रा सुरभिगन्धाढ्या ॥ १५२ ॥ युग्मम् ॥ दृष्ट्वेदं स्वप्नं प्रतिबुद्धचिन्तयतीदं राजा । एवं हि सुमतिभणितं दृष्टं स्वप्नं मयाऽद्य ॥ १५३॥ तस्मात् भविष्यति लघु इदानीम् मम व्रजत उत्तरदिशि । विषमदशाप्राप्ताया देव्याः सङ्गमोऽवश्यम् ॥ १५४ ॥ १. विध्यापितः । २. मनाक् । ३. मया । ४. अर्धम्लाना । ५. लघु-शीध्रम् । ४०६ दशमः परिच्छेदः सुरसुन्दरीचरित्रम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy