SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ वियरंतो सरतीरे, इय तस्स ओ वयणयं सुणेऊण । भणियं दंससु भद्दय ! तं सिग्घं सरवरं अम्ह ॥ १३१ ॥ युग्मम् ॥ अह तेण दंसियं तं पलोइयं सरवरं समं तेण । न य उवलद्धा देवी निउणंपि गवेसमाणेहिं ॥ १३२ ॥ सरवरजोयणमित्ते विउत्तपुरिसेहिं पाविओ हत्थी । तंघित्तुं निराणंदा इहागया देवमूलम्मि ॥ १३३ ॥ ता किं तत्थेव सरे गभीरनीरम्मि उवरया देवी । अह तत्तो उत्तरिउं पत्ता उ कहिंपि वैसिमम्मि ? ॥ १३४ ॥ अहवा सावयपउरे वणम्मि केणवि विणसिया होज्ज । नय जाणामो किंचिवि नरिंद ! देवीए वृत्तंतं ॥ १३५ ॥ एवं च जाव जंपइ समरप्पिओ पत्थिवस्स से पुरओ । ताव य दारनिउत्तो कयविणओ एवमुल्लवइ ॥ १३६ ॥ विचर्रस्सर : तीरे, इति तस्य ओ वचनकं श्रुत्वा । भणितं दर्शय भद्रक ! तत् शीघ्रं सरोवरमस्माकम् ॥ १३१ ॥ युग्मम् ॥ अथ तेन दर्शितं तत् प्रलोकितं सरोवरं समं तेन । न चोपलब्धा देवी निपुणमपि गवेषयमानैः ॥ १३२ ॥ सरोवरयोजनमात्रे वियुक्तपुरुषैः प्राप्तो हस्ती । तं गृहीत्वा निरानन्दा इहाऽऽगता देवमूले ॥ १३३ ॥ तस्मात्किं तत्रैव सरसि गभीरनीरे उपरता देवी । अथ तत उतीर्य प्राप्ता तु कस्मिन्नपि वसतौ [ वसिते ] ? ॥ १३४ ॥ अथवा श्वापदप्रचुरे वने केनाऽपि विनाशिता भवेत् । न च जानीमः किञ्चिदपि नरेन्द्र ! देव्या वृतान्तम् ॥ १३५ ॥ एवञ्च यावज्जल्पति समरप्रियः पार्थिवस्य तस्य पुरतः । तावच्च द्वारनियुक्तः कृतविनय एवमुल्लपति ॥ १३६ ॥ १. उपरता = शान्ता = मृतेति यावत् । २. वसिम = वसितम् । सुरसुन्दरीचरित्रम् Jain Education International दशमः परिच्छेदः For Private & Personal Use Only ४०३ www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy