SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ अह रन्ना आपुट्ठो समरप्पिओ कहसु भद्द ! वुत्ततं । किं दिट्ठो दुट्ठकरी देवीवि विमोइया तत्तो ? ॥ १२५ ॥ दीहं नीससिऊणं भणियं समरप्पिएण सुण देव ! । करिवरदिसापयट्टा पत्ता अडवीइ ता अम्हे ॥ १२६ ॥ तत्थ य बहुप्पयारं गवेसमाणेहिं देव ! अम्हेहिं । दिट्ठो न सो करिव नेव य देवी न य पत्ती ॥ १२७ ॥ अवरावरसंवरगणं पुच्छताणं सुदूरपत्ताणं । अह अन्नदिणे कहियं केप्पडियनरेण एक्केण ॥ १२८ ॥ तत्तो सत्तमदिवसे पउमोयरनामए सरवरम्मि । रायणाउ निवडमाणो महिलासहिओ करी दिट्ठो ॥ १२९ ॥ तत्तो भयभीएणं दूरट्ठियगुविलतरुपविद्वेण । नारीरहिओ पुणरवि पलोइओ तत्थ हत्थित्ति ॥ १३० ॥ अथ राज्ञाऽऽपृष्टः समरप्रियः कथय भद्र ! वृतान्तम् । किं दृष्टो दुष्टकरी देव्यपि विमोचिता ततः ? ॥ १२५ ॥ दीर्घं निश्वस्य भणितं समरप्रियेण शृणु देव ! | करिवरदिक्प्रवृत्ताः प्राप्ता अटव्यां तस्माद् वयम् ॥ १२६ ॥ तत्र च बहुप्रकारं गवेषयमाणै र्देव ! अस्माभिः | दृष्टो न स करिवरो नैव च देवी न च प्रवृत्तिः ॥ १२७ ॥ परस्परशबरगणं पृच्छतां सुदूरप्राप्तानाम् । - अथाऽन्यदिने कथितं कार्पटिकनरेणैकेन ॥ १२८ ॥ ततः सप्तमदिवसे पह्योदरनाम्नि सरोवरे । गगनाद् निपतन्महिलासहितः करी दृष्टः ॥ १२९ ॥ ततो भयभीतेन दूरस्थितगुपिलतरुप्रविष्टेन । नारीरहितः पुनरपि प्रलोकितस्तत्र हस्तीति ॥ १३० ॥ १. शबरा: - भिल्ला: । २. कार्पटिकः = परिहितजीर्णवस्त्रो यात्रिकः । ४०२ Jain Education International दशमः परिच्छेदः For Private & Personal Use Only सुरसुन्दरीचरित्रम् www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy