SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ पुव्वावरुद्धसुरो सो विलसइ नूणं इमेण रूवेण । न हु केवलिणा भणिया भावा इह अन्नहा होति ॥ ११९ ॥ एवं विचिंतयंतस्स तस्स, हत्थी अदंसणीभूओ । ताव अणुमग्गलग्गं रन्नो सिनं समणुपत्तं ॥ १२० ॥ अह करिवरमग्गेणं समरप्पियपमुहसुहडसयकलियं । देवीगवेसणत्थं पट्ठविउं साहणं राया ॥ १२१ ॥ कहकहवि गरुयसोओ सामंतमहंतगाण वयणेण । पत्तो नियनयरम्मी सुन्नो वुन्नो निराणंदो ॥ १२२ ॥ युग्मम् ॥ परिचत्तरज्जचित्तो चिट्ठइ जा कइवि तत्थ दिवसाणि । कमलावइसंपावणआसाए धरियनियजीओ ॥ १२३ ॥ ता अन्नदिणे सिन्नं समरप्पियपमुहमागयं सहसा । दीणं विमणं खिन्नं लज्जाविणमंतमुहकमलं ॥ १२४ ॥ युग्मम् ॥ अथवा ! पूर्वविरुद्धसुरः स विलसति नूनमनेन रूपेण । न खलु केवलीना भणिता भावा इहाऽन्यथा भवन्ति ॥ ११९ ॥ एवं विचिन्तयतः तस्य हस्त्यदर्शनीभूतः । तावदनुमार्गलग्नं राज्ञः सैन्यं समनुप्राप्तम् ॥ १२० ॥ अथ करिवरमार्गेण समरप्रियप्रमुखसुभटशतकलितम् । देवीगवेषणार्थं प्रस्थाप्य साधनं राजा ॥ १२१ ॥ कथंकथमपि गुरुकशोकः सामन्तमहन्तकानां वचनेन । प्राप्तो निजनगरे शून्योः वुन्नो निरानन्दः ॥ १२२ ॥ युग्मम् ॥ परित्यक्तराज्यचित्तस्तिष्ठति यावत् कत्यपि तत्र दिवसानि । कमलावतीसंप्रापणाऽऽशया धृतनिजजीवः ॥ १२३ ॥ तस्मादन्यदिवसे सैन्यं समरप्रियप्रमुखमागतं सहसा । दीनं विमनः खिन्नं लज्जाविनमन्मुखकमलम् ॥ १२४ ॥ युग्मम् ॥ १. सैन्यम् । २. कटकम् । ३. वुन्नो-उद्धिग्नः । सुरसुन्दरीचरित्रम् दशमः परिच्छेदः ४०१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy