SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ एवं च जाव राया देविं उल्लवइ ताव सो हत्थी । अइवेगेणं पत्तो वडवायवहिट्ठभूभागे ॥ ११३ ॥ दक्खत्तणओ राया झत्ति विलग्गो य तस्स साहाए । लग्गसु लग्गसु देवि ! झत्ति एयं भणेमाणो ॥ ११४ ॥ अइवेगओ करिस्सा (स्स ?) अदक्खयाए य इत्थिभावस्स । गब्भस्स य गरुयत्ता भयवेविरओ सरीरस्स ॥ ११५ ॥ कयअज्झवसायावि हु न सक्किया जाहि तत्थ लग्गेउं । ताहे य करिवरो सो झडत्ति तत्तो अवक्कंतो ॥ ११६ ॥ युग्मम् ॥ अह गुरुसोगो राया तहट्ठिओ जा तओ पलोएइ । ता पिच्छइ गयणेणं जंतं वेगेण तं करिणं ॥ ११७ ॥ अह विम्हिओ मणेणं चिंतइ राया अहो ! महच्छरियं । मोत्तुं भूमिपयारं वच्चइ हत्थी नहयलेण ॥ ११८ ॥ अहवा ॥ एवं च यावद्राजा देवीमुल्लपति तावत् स हस्ती । अतिवेगेन प्राप्तो वटपादपाधोभूभागे ॥ ११३ ॥ दक्षत्वात् राजा झटिति विलग्नश्च तस्य शाखायाम् । लग लग देवि ! झटिति एवं भणन् ॥ ११४ ॥ अतिवेगतः करिणोऽदक्षत्वाच्च स्त्रीभावस्य । गर्भस्य च गुरुत्वात् भयवेपनशीलतश्शरीरस्य ॥ ११५ ॥ कृताऽध्यवसायाऽपि खलु न शक्या यदा तत्र लगितुम् । तदा च करिवरः स झटिति ततोऽवक्रान्तः ॥ ११६ ॥ युग्मम् ॥ अथ गुरुशोको राजा तथास्थितो यावत्ततः प्रलोक । तावत् प्रेक्षते गगनेन यान्तं तं करिणम् ॥ ११७ ॥ अथ विस्मितो मनसा चिन्तयति राजा अहो ! महदाश्चर्यम् । मुक्त्वा भूमिप्रचारं व्रजति हस्ती नभस्तलेन ॥ ११८ ॥ १. यान्तम् । ४०० Jain Education International दशमः परिच्छेदः For Private & Personal Use Only सुरसुन्दरीचरित्रम् www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy