________________
भणिया य देवी ! एयं खर्णपि हत्थाओ नेव मोत्तव्वं । एयस्स पभावाओ पभवंति न खुसत्ताई ॥ ९५ ॥ जिणमंदिरजेत्ताइं कारवियं ताहि राइणा सव्वं । कमलावईवि तत्तो जाया आवन्नसत्तत्ति ॥ ९६ ॥ सुहसंपडंतहियइट्ठवत्थुसुविणीयपरियणजुयाए । अह सत्तमम्मि मासे जाओ देवीए दोहलओ ॥ ९७ ॥ लज्जाए तं कस्सवि जाहे न कहेइ ताव कइयावि । परिहायंतसरीरा दिट्ठा रन्ना इमं भणिया ॥ ९८ ॥ देवि ! तुह किं न पुज्जइ दीससि अइदुब्बला जओ इहिं । देवीए तो भणियं दोहलओ एस मे नाह ! ॥ ९९ ॥ वरवारणमारूढा दाणं दिंती य अत्थिलोयस्स । तुहउच्छंगनिविट्ठा तुमए छत्तं धरंतेणं ॥ १०० ॥
भणिता च देवि ! एतद् क्षणमपि हस्तान्नैव मोक्तव्यम् । एतस्य प्रभावात् प्रभवन्ति न क्षुद्रसत्त्वादयः ॥ ९५ ॥ जिनमन्दिरयात्रादि कारितं तदा राज्ञा सर्वम् । कमलावत्यपि ततो जाताऽऽपन्नसत्त्वेति ॥ ९६ ॥
सुखसंपद्यमानहितेष्टवस्तुसुविनीतपरिजनयुक्तायाः । अथ सप्तमे मासे जातो देव्या दोहदकः ॥ ९७ ॥ लज्जया तं कस्यापि यदा न कथयति तावत् कदापि । परिहीयमानशरीरा दृष्टा राज्ञेदं भणिता ॥ ९८ ॥
देवि ! तव किं न पूर्यते दृश्यसे ऽतिदुर्बला यत इदानीम् । देव्या ततो भणितं दोहदक एष मम नाथ ! ॥ ९९ ॥ वरवारणमारुढा दानं ददती चार्थिलोकस्य । तवोत्सङ्गनिविष्टा त्वया छत्रं धारयता ॥ १०० ॥
१. क्षुद्रसत्त्वादयः । २. जत्ता = यात्रा । ३. आपन्नसत्त्वा = संजातगर्भा । ४. सुखेन संपद्यमानैः हितेष्टवस्तुभिः सुविनीतपरिजनेन च युक्ताया देव्या: । ५ पूर्यते । ६. वारण: = हस्ती । ७. देंती - ददती ।
सुरसुन्दरीचरित्रम्
Jain Education International
दशमः परिच्छेदः
For Private & Personal Use Only
३९७
www.jainelibrary.org