SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ हिंडामि राय ! नयरे परियरिया सयलभिच्चवग्गेण । रन्ना भणियं सुंदरि ! कीरइ अहुणा दुयं एयं ॥ १०१ ॥ युग्मम् ॥ अह पवरपट्टहत्थी सिंगारिय आणिओ निउत्तेहिं । तत्थारूढो राया देवी उण तस्स उच्छंगे ॥ १०२ ॥ उवरि धैवलायवत्तं मुत्ताहलरेहिरं सयं रन्ना । धरियं तत्तो विविहं पढंतथुइपाढनिवहेण ॥ १०३ ॥ तूरेसु रसंतेसुं वज्जंतेसु य असंखसंखेसु । कलपाणएहिं विहिए वियंभमाणे य संगीए ॥ १०४ ॥ अत्थिजणपूरियासं दाणं देता समत्थनयरम्मि । आणंदनिब्भराहिं थुंव्वंता नयरनारीहिं ॥ १०५ ॥ आहिंडिऊण विविहं चउक्कतियचच्चरेसु इच्छाए । अह पुरवराउ बाहिं नीहरिओ कुंजरो कमसो ॥ १०६ ॥ चतसृभिः कलापकम् ॥ हिण्डे (भ्रमामि ) राजन् ! नगरे परिवृत्ता सकलभृत्यवर्गेण । राज्ञा भणितं सुन्दरि ! क्रियते अधुना द्रुतमेतद् ॥ १०१ ॥ युग्मम् । अथ प्रवरपट्टहस्ती श्रृङ्गारयित्वाऽऽनीतो नियुक्तैः । तत्राऽऽरूढो राजा देवी पुनस्तस्योत्सङ्गे ॥ १०२ ॥ उपरि धवलातपत्रं मुक्ताफलराजितं स्वयं राज्ञा । धृतं ततो विविधं पठयमानस्तुतिपाठनिवहेन ॥ १०३ ॥ तूर्येषु रसत्षु व्रजत्सु चाऽसंख्यसंख्येषु । कलपानकैर्विहिते विजृम्भमाणे च सङ्गीते ॥ १०४ ॥ अर्थिजनपूरिताशं दानं ददता समस्तनगरे । आनन्दनिर्भराभिस्तूयमाना नगरनारीभिः ॥ १०५ ॥ आहिंड्य विविधं चतुष्कत्रिकचत्वरेष्विच्छया । अथ पुरवरात् बहिर्निःसृतः कुञ्जरः क्रमशः ॥ १०६ चतसृभिः कलापकम् ॥ १ भृत्यः = दासः । २ द्रुतं शीघ्रम् । ३ आनीतः । ४ धवलातपत्रं = श्वेतच्छत्रम् । ५ स्वयम् । ६ पठयमानस्तुतिपाठनिवहेन । ७ विजृम्भमाणे = संपद्यमाने । ८ स्तूयमाना । सुरसुन्दरीचरित्रम् ३९८ Jain Education International दशमः परिच्छेदः For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy