SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ पुव्वविरुद्धोवि सुरो हरणे देवीइ होज्ज असमत्थो । एयस्स पभावाओ, अह कहवि करिज्ज अवहरणं ॥ ८९ ॥ तहवि हु अवगारम्मी सक्किस्सइ नेव वट्टिउं वइरी 1 'नाउं इमं नरेसर ! मा सोगं किंचिवि करेह ॥ ९० ॥ अन्नं च ॥ सुविणपडिघायणत्थं कारेसु जिणालएसु महिमाओ । पूएसु समणसंघं तदुचियवत्थासणाईहिं ॥ ९१ ॥ दावेसु अभयदाणं विविहाभिग्गहतवेसु उज्जमसु । एवं कयम्मि नरवर ! सव्वंपि हु सुंदरं होही ॥ ९२ ॥ इय भणिउं धणदेवो समप्पिउं अंगुलीययं निययं । पण मत्ता रायाणं विणिग्गओ रायभवणाओ ॥ ९३ ॥ रन्नावि हु गंतूणं देवीभवणम्मि सयलवुत्तंतो । सिट्ठो समप्पियं तह देवीए अंगुलीयं तं ॥ ९४ ॥ पूर्वविरुद्धोऽपि सुरो हरणे देव्या भवेदसमर्थः । एतस्य प्रभावतोऽथ कथमपि कुर्यादपहरणम् ॥ ८९ ॥ तथापि खल्वपकारे शक्ष्यते नैव वर्त्तितुं वैरी । ज्ञात्वेदं नरेश्वर ! मा शोकं किञ्चिदपि कुरुत ॥ ९० ॥ अन्यञ्च । स्वप्नप्रतिघातार्थं कारय जिनालयेषु महिमानः । पूजय श्रमणसड्यं तदुचितवस्त्रासनादिभिः ॥ ९१ ॥ दापय अभयदानं विविधा ऽभिग्रहतपस्सु उद्यच्छ । एवं कृते नरवर ! सर्वमपि खलु सुन्दरं भविष्यति ॥ ९२ ॥ इति भणित्वा धनदेव: समर्प्य अङ्गुलीयकं निजकम् । प्रणम्य राजानं विनिर्गतो राजभवनात् ॥ ९३ ॥ राज्ञापि खलु गत्वा देवीभवने सकलवृतान्तम् । शिष्टं समर्पितं तथा देव्याऽङ्गुलीकं तम् ॥ ९४ ॥ १. ज्ञात्वा । २. श्रमण : = साधुः । ३. उद्यच्छ - उद्यमं कुरुष्व । ३९६ Jain Education International दशमः परिच्छेदः For Private & Personal Use Only सुरसुन्दरीचरित्रम् www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy