SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ इय भणिए ते रन्ना तंबोलपयाणपुव्वयं सव्वे । पट्टविया तह सव्वे सामंतमहंतमाईया ॥ ८३ ॥ तत्तो रन्ना भणियं इण्हि धणदेव ! किमिह कायव्वं । देवीइ समं अम्हं उवट्ठिए दुसहविरहम्मि ॥ ८४ ॥ किं एत्थ अत्थि कोवि हु पडिघायविही सुदुट्ठसुविणस्स । भणियं धणदेवेणं न अन्नहा केवलिगिरा ओ ॥ ८५ ॥ तहवि हु एस उवाओ कीरइ मा होज तेण पडिघाओ । मंचयपडियाण पुणो तहट्ठिया चेव भूमित्ति ॥ ८६ ॥ पल्लीवइणा तइया दिव्वमणी जो समप्पिओ मज्झ । सो एस अंगुलीयगनिवेसिओ चिट्ठउ करम्मि ॥ ८७ ॥ एसो अचिंतसत्ती अणेयठाणेसु दिट्ठ माहप्पो । ता एयं देवीए करट्ठियं देव ! कारेह ॥ ८८ ॥ युग्मम् ॥ इति भणिते ते राज्ञा तम्बोलप्रदानपूर्वकं सर्वे । प्रस्थापिता तथा सर्वे सामन्तमहन्तादिकाः ॥ ८३ ॥ ततो राज्ञा भणितमिदानीं धनदेव ! किमिह कर्तव्यम् । देव्या सममस्माकमुपस्थिते दुःसहविरहे ॥ ८४ ॥ किमत्राऽस्ति कोऽपि खलु प्रतिघातविधिः सुदुष्टस्वप्नस्य । भणितं धनदेवेन नान्यथा केवलिगिरा ओ ॥ ८५ ॥ तथापि खल्वेष उपायः क्रियते मा भवेत्तेन प्रतिघातः । मञ्चकपतितानां पुनस्तथास्थिता चैव भूमीति ॥ ८६ ॥ पल्लीपतिना तदा दिव्यमणि-र्यः समर्पितो मम । स एष अङ्गुलीयकनिवेशितस्तिष्ठतु करे ॥ ८७ ॥ एषोऽचिन्त्यशक्तिरन्यस्थानेषु दृष्टमाहात्म्यः । तस्मादेतं देव्या: करस्थितं देव ! कारयत ॥ ८८ ॥ युग्मम् ॥ १. उपायः । २. माहप्पं माहात्म्यम् । सुरसुन्दरीचरित्रम् दशमः परिच्छेदः ३९५ www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy