SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ अह अन्नया य देवी रिउण्हाया रयणिचरिमजामम्मि । दटुं सुमिणं सहसा पडिबुद्धा वेविरसरीरा ॥ ५९ ॥ भणिया रना सुंदरि ! कीस अकम्हाओ कंपिया तं सि । तीए भणियं पिययम ! संपइ सुमिणं मए दिटुं ॥ ६० ॥ किल कणगमओ कलसो मज्झ मुहे पविसिउं विणिक्खंतो । केणावि भंजणत्थं नीओ दूरं स कुद्धेण ॥ ६१ ॥ पुणरवि बहुकालाओ कहवि हु लद्धो स खीरपडिपुन्नो । सियकुसुममालियाए मएवि संपूइओ तत्तो ॥ ६२ ॥ एयं सुमिणं दटुं मुहकडुयं परिणईइ सुंदरयं । जाओ भएण कंपो मह देहे तेण नरनाह ! ॥ ६३ ॥ तं सोऊण नरिंदो जाओ सोगाउरो दढं हियए । वज्जरइ देवि ! सुविणं लाभं सूएइ तणयस्स ॥ ६४ ॥ अथान्यदा च देवी ऋतुस्नाता रजनीचरमयामे । दृष्ट्वा स्वप्नं सहसा प्रतिबुद्धा वेपनशीलशरीरा ॥ ५९ ॥ .. भणिता राज्ञा सुंदरि ! कस्मादकस्मात् कम्पिता त्वमसि । तया भणितं प्रियतम ! संप्रति स्वप्नं मया दृष्टम् ॥ ६० ॥ किल कनकमयः कलशो मम मुखे प्रविश्य विनिष्क्रान्तः । केनाऽपि भञ्जनार्थं नीतो: दूरं स कुद्धेन ॥ ६१ ॥ पुनरपि बहुकालात् कथमपि खलु लब्धः स क्षीरप्रतिपूर्णः । श्वेतकुसुममालया मयाऽपि संपूजितस्ततः ॥ ६२ ॥ एतद् स्वप्नं दृष्ट्वा मुखकटुकं परिणत्या सुन्दरकम् । जातो भयेन कम्पो मम देहे तेन नरनाथ ! ॥६३ ॥ तच्छ्रुत्वा नरेन्द्रो जातः शोकातुरो दृढं हृदये । कथयति देवि ! स्वप्नो लाभं सूचयति तनयस्य ॥ ६४ ॥ १. ऋतुस्नाता । २. स्वप्नम् । ३. वेविर-वेपनशीलम् । ४. अकस्मात् । ५. प्रविश्य विनिष्क्रान्तः । ६. मुखकटुकम् आरम्भे दुःखदम् । ७. स्वप्नः । सुरसुन्दरीचरित्रम् दशमः परिच्छेदः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy