SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ जो अच्छइ पुत्तत्थी पोसहसालाइ पोसहम्मि ठिओ । सिरिअमरकेउराया तस्स तुमं होसि पुत्तोत्ति ॥ ५३ ॥ युग्मम् ॥ तव्वयणं सोऊणं समागओ राय ! तुह समीवम्मि | तामाकुणसु किलेसं अहयं होहामि तुह पुत्तो ॥ ५४ ॥ गेहसु कुंडलजुयलं नरिंद ! एयं तओ उ देवीए । जीए इच्छसि पुत्तं दायव्वं तीइ आभरणं ॥ ५५ ॥ इय भणिउं केन्नाणं उत्तारिय कुंडलाई दिव्वाइं । रन्नो समप्पिऊणं देवो अद्दंसणीभूओ ॥ ५६ ॥ रन्नावि रयणिविरमे गंतुं देवीए वियसियमुहेण । सुरदंसणाइ सव्वो वुत्तंतो साहिओ तत्तो ॥ ५७ ॥ कुंडलजुयलं अप्पिय पभायकिच्चं करित्तु नीसेसं । पैडिलाहिय साहुजणं सयं पेंभुत्तो वराहारं ॥ ५८ ॥ य आस्ते पुत्रार्थी पौषधशालायां पौषधे स्थितः । श्री अमरकेतुराजा तस्य त्वं भविष्यसि पुत्र इति ॥ ५३ ॥ युग्मम् ॥ तद्वचनं श्रुत्वा समागतो राजन् ! तव समीपे । तस्माद् मा कुरु क्लेशमहकं भविष्यामि तव पुत्रः ॥ ५४ ॥ गृहाण कुण्डलयुगलं नरेन्द्र ! एतत्ततस्तु देव्याः । यस्या इच्छति पुत्रं दातव्यं तस्या आमरणम् ॥ ५५ ॥ इति भणित्वा कर्णाभ्यामुत्तार्य कुण्डले दिव्ये । राज्ञे समर्प्य देवोऽदर्शनीभूतः ॥ ५६ ॥ राज्ञाऽपि रजनीविरामे गत्वा देव्या विकसितमुखेन । सुरदर्शनादिः सर्ववृत्तांतः कथितस्ततः ॥ ५७ ॥ कुण्डलयुगलमर्पयित्वा प्रभातकृत्यं कृत्वा निःशेषम् । प्रतिलाभ्य साधुजनं स्वयं प्रभुक्तः वराहारम् ॥ ५८ ॥ १. क्लेशम् । २. कर्णाभ्याम्, पश्चम्याः स्थाने षष्ठी । ३. प्रतिलाभ्य= आहारदानेन सत्कृत्य । ४. प्रभुक्त:-भुक्तवान्। ३.९० Jain Education International दशमः परिच्छेदः For Private & Personal Use Only सुरसुन्दरीचरित्रम् www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy