SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ ता होज्ज इमो को पुण चरणावि महिं 'फुसंति नेयस्स । एवं विगप्पयंतो राया आभासिओ तेण ॥ ४७ ॥ भो अमरकेउनरवर ! उग्गतवेणं किंलामिओ सि न किं ? । एवं भणमाणो सो अब्भुँट्ठिय राइणा भणिओ ॥ ४८ ॥ को सि तुमं कत्तो वा समागओ कहसु मह महाभाग ! ? | भणियं सुरेण नरवर ! कहेमि कोऊँहलं जइ ते ॥ ४९ ॥ ईसाणकप्पवासी विहुप्पहो नाम सुरवरो अहयं । आसन्नैचवणसमओ परलोयहियं समायरिउं ॥ ५० ॥ तित्थयरवंदणत्थं विदेहवासम्मि आगओ आसि । तत्थ मए सो भयवं आपुट्ठो निययवुत्तंतं ॥ ५१ ॥ युग्मम् ॥ उप्पत्ती कत्थ महं चुयस्स एत्तो भविस्सए भयवं ! ? | तत्तो जिणेण भणियं भरहम्मि य हत्थिणपुरम् ॥ ५२ ॥ तर्हि भवेदयम् कः पुनश्चरणावपि महीं स्पृशतो नैतस्य । एवं विकल्पयन् राजा आभाषितस्तेन ॥ ४७ ॥ भो अमरकेतुनरवर ! उग्रतपसा क्लान्तोऽसि न किम् ? । एवं भणन् सोऽभ्युत्थाय राज्ञा भणितः ॥ ४८ ॥ कोऽसि त्वं कुतो वा समागतः कथय मम महाभाग् ? । भणितं सुरेण नरवर ! कथयामि कौतूहलं यदि ते ! ॥ ४९ ॥ ईशानकल्पवासी विधुप्रभो नामा सुरवरोऽहकम् । आसन्नच्यवनसमयः परलोकहितं समाचरितुम् ॥ ५० ॥ तीर्थकरवन्दनार्थं विदेहवर्षेऽऽगतो आसीत् । तत्र मया स भगवान् पृष्टो निजकवृतान्तम् ॥ ५१ ॥ युग्मम् ॥ उत्पत्तिः कुत्र मम च्युतस्येतो भविष्यति भगवन् ? । ततो जिनेन भणितं भरते च हस्तिनापुरे ॥ ५२ ॥ १. स्पृशतः । २. क्लान्तः । ३. अभ्युत्थाय । ४. कौतूहलम् । ५. च्यवनं=मरणम्। ६. ओ । सुरसुन्दरीचरित्रम् Jain Education International दशमः परिच्छेदः For Private & Personal Use Only ३८९ www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy