SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ इय भणिऊणं राया काउं पूर्व जिणिंदपडिमाणं । सियवसणधरो उम्मुक्कसयलमणिकंचणाहरणो ॥ ४१ ॥ पोसहसालं गंतुं अट्ठमभत्तं पगिहिउं विहिणा ।। कुससत्थरे निसन्नो एवं भणिउं समाढत्तो ॥ ४२ ॥ देवो व दाणवो वा जिणसासणभत्तिसंजुओ कोवि । जह संनिहिओ सिग्घ आगच्छउ वंछियं देउ ॥ ४३ ॥ एवं च चिंतयंतो एगंते संनिरुद्धजणपसरो । निच्चलदेहो चिट्ठइ राया जा तिन्नि दियंहाई ॥ ४४ ॥ ता रयणिचरिमजामे विद्धंसियसयलतिमिरसंघायं । भासुरदेहं पुरिसं दळूण विचिंतए राया ॥ ४५ ॥ युग्मम् ॥ निमिसंति लोयणाई ता किं एसो न होइ देवोत्ति । न य मणुयाण सरीरे जायइ एवंविहा दित्ती ॥ ४६ ॥ इति भणित्वा राजा कृत्वा पूजां जिनेन्द्रप्रतिमानाम् । श्वेतवसनधर उन्मुक्तसकलमणिकञ्चनाऽऽभरणः ॥ ४१ ॥ पौषधशालां गत्वाऽष्टमभक्तं प्रगृह्य विधिना । कुशसंस्तारके निषण्ण एवं भणितुं समारब्धः ॥ ४२ ॥ देवो वा दानवो वा जिनशासनभक्तिसंयुक्तः कोऽपि । यथा संनिहितः शीघ्रमागच्छतु वाञ्छितं ददातु ॥ ४३ ॥ एवञ्च चिन्तयन्नेकान्ते संनिरुद्धजनप्रसरः । निश्चलदेहस्तिष्ठति राजा यावत् त्रिणि दिवसानि ॥ ४४ ॥ तस्माद्रजनीचरमयामे विध्वंसितसकलतिमिरसवातम् । भासुरदेहं पुरुषं दृष्ट्वा विचिन्तयति राजा ॥ ४५ ॥ युग्मम् ॥ निमिषतो लोचने तस्मात्किमेष न भवति देव इति । न च मनुष्याणां शरीरे जायतैवंविधा दीप्तिः ॥ ४६ ॥ १. कुशसंस्तारके । २. निषण्ण:=स्थितः । ३. दिवसानि । ४. दीप्तिः । दशमः परिच्छेदः सुरसुन्दरीचरित्रम् ३८८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy