SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ भणियं देवीए तओ अंसुजलासारासित्तसिहिणाए । पिययम ! तुह प्पसाया संपज्जइ वंछियं सव्वं ॥ ३५ ॥ तं नत्थि किंपि सोक्खं तुह प्पसायाउ जं न मे पत्तं । नवरं पुत्तपलोयणसोक्खं सुइणेवि नो दिटुं ॥ ३६ ॥ धन्नाउ ताउ नारीओ इत्थ जाओ अहो निसिं नाह ! । नियय थैणं धयंतं थेणंधयं हंदि ! पिच्छंति ॥ ३७ ॥ पच्छा परिणीयाइवि सिरिकताए सुओ समुप्पन्नो । तुमए मनायाए न पुणो मह मंदभागाए ॥ ३८ ॥ ता देव ! देसु पुत्तं अह नवि ता नत्थि जीवियं मज्झ । तुट्टइ थणोवि अह एइ खीरमन्ना गई नत्थि ॥ ३९ ॥ तत्तो रना भणियं एत्थत्थे कुणसु देवि ! मा सोगं । आराहित्ता तियसं पूरेमि मणोरहेऽवस्सं ॥ ४० ॥ भणितं देव्या ततोऽश्रुजलासारसिक्तस्तनया । प्रियतम ! तव प्रसादात् संपद्यते वाञ्छितं सर्वम् ॥ ३५ ॥ तन्नास्ति किमपि सुखं तव प्रसादात् यन्न मम प्राप्तम् । नवरं पुत्रप्रलोकनसुखं स्वप्नेऽपि न दृष्टम् ॥ ३६ ॥ धन्यास्ता नार्योऽत्र या अर्हनिशम् नाथ ! । निजकं स्तनं पिबन्तं स्तनन्धयं हन्दि ! प्रेक्षन्ते ॥ ३७ ॥ पश्चात् परिणीतायामपि श्रीकान्तायां पुत्रः समुत्पन्नः । त्वया मान्यायाः न पुनर्मम मन्दभाग्यायाः ॥ ३८ ॥ तस्मात् देव ! देहि पुत्रमथ नाऽपि तर्हि नास्ति जीवितं मम । त्रुट्यतः मम स्तनावपि एति क्षीरमन्या गति-र्नास्ति ॥ ३९ ॥ ततो राज्ञा भणितमत्रार्थे कुरु देवि ! मा शोकम् । आराध्य त्रिदृशं पूरयामि मनोरथान्नवश्यम् ॥ ४० ॥ १. स्वप्ने । २. याः । ३. स्तनम् । ४. धयंत='ट्र) पाने' पिबन्तमित्यर्थः । ५. स्तनन्धयं -सुतम् । ६. मान्यायाः । सुरसुन्दरीचरित्रम् दशमः परिच्छेदः ३८७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy