________________
दशमः परिच्छेदः
तक्कम्मकुसलविलयासमूहविहियम्मि सूइकम्मम्मि । हेल्लुत्तावलिगिहदासिविहियतकालकरणिज्जे ॥ १ ॥ सहरिसपरियणवज्जरियवज्जसुयजम्महरिसियमणेण । धणधम्मसेट्ठिणा अह वद्धावणयं समाढत्तं ॥ २ ॥ युग्मम् ॥ अविय ॥ गहियक्खवत्तपविसंतनयरनारीजणोहरमणीयं । रमणीयणमुहमंडण- वावडनियबंधुवरदारं ॥ ३ ॥ वरदारग्गनिवेसियवंदणमालासणाहसियकलसं । सियकलसहत्थपविसंतवट्टकिजंतकलसदं ॥ ४ ॥
तत्कर्मकुशलविलया समूहविहिते सूतिकर्मणि । हर्षाकुलावलीगृहदासीविहिततत्कालकरणीये ॥ १ ॥ सहर्षपरिजनकथितवर्यसुतजन्महृष्टमनसा । धनधर्मश्रेष्ठिनाऽथ वर्धापनकं समारब्धम् ॥ २ ॥ युग्मम् ॥ अपि च । गृहीताक्षतपात्रप्रविशन्नगरनारीजनौघरमणीयम् । रमणीजनमुखमण्डनव्यापृतनिजबन्धुवरद्वारम् ॥ ३ ॥ वरद्वाराग्रनिवेशितवन्दनमालासनाथश्वेतकलशम् । श्वेतकलशहस्तप्रविशद्वर्त्तक्रियमाणकलशब्दम् ॥ ४ ॥
१. विलया-वनिता । २. हर्षाकुला । ३. वर्यं श्रेष्ठम् । ४. वावडं व्यापृतम् । ५. दारग्गं द्वाराग्रम् । ६. सनाथं युक्तम् । ७. वट्टो-मार्गः ।
सुरसुन्दरीचरित्रम्
दशमः परिच्छेदः
३८१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org