SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ दशमः परिच्छेदः तक्कम्मकुसलविलयासमूहविहियम्मि सूइकम्मम्मि । हेल्लुत्तावलिगिहदासिविहियतकालकरणिज्जे ॥ १ ॥ सहरिसपरियणवज्जरियवज्जसुयजम्महरिसियमणेण । धणधम्मसेट्ठिणा अह वद्धावणयं समाढत्तं ॥ २ ॥ युग्मम् ॥ अविय ॥ गहियक्खवत्तपविसंतनयरनारीजणोहरमणीयं । रमणीयणमुहमंडण- वावडनियबंधुवरदारं ॥ ३ ॥ वरदारग्गनिवेसियवंदणमालासणाहसियकलसं । सियकलसहत्थपविसंतवट्टकिजंतकलसदं ॥ ४ ॥ तत्कर्मकुशलविलया समूहविहिते सूतिकर्मणि । हर्षाकुलावलीगृहदासीविहिततत्कालकरणीये ॥ १ ॥ सहर्षपरिजनकथितवर्यसुतजन्महृष्टमनसा । धनधर्मश्रेष्ठिनाऽथ वर्धापनकं समारब्धम् ॥ २ ॥ युग्मम् ॥ अपि च । गृहीताक्षतपात्रप्रविशन्नगरनारीजनौघरमणीयम् । रमणीजनमुखमण्डनव्यापृतनिजबन्धुवरद्वारम् ॥ ३ ॥ वरद्वाराग्रनिवेशितवन्दनमालासनाथश्वेतकलशम् । श्वेतकलशहस्तप्रविशद्वर्त्तक्रियमाणकलशब्दम् ॥ ४ ॥ १. विलया-वनिता । २. हर्षाकुला । ३. वर्यं श्रेष्ठम् । ४. वावडं व्यापृतम् । ५. दारग्गं द्वाराग्रम् । ६. सनाथं युक्तम् । ७. वट्टो-मार्गः । सुरसुन्दरीचरित्रम् दशमः परिच्छेदः ३८१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy