________________
तीए चिय रयणीए तीए कुच्छिंसि गब्भसंभूई । जाता कमेण जाव य बोलीणा दोन्नि मासा से ॥ २४६ ॥ तइयम्मि पुणो मासे दोहलओ तीए अभयदाणम्मि । जाओ धणदेवेणवि 'सिटे सो पूरिओ तीए ॥ २४७ ॥ अह उवचियगब्भा पूरिए दोहलम्मी पसवणसमयम्मी आगयम्मी सुहेण। सुहगहनिवहम्मी उच्चठाणट्ठियम्मी सुहकरणमुहुत्ते दारयं सा पसूया ॥ २४८ ॥ साहुधणेसरविरइयसुबोहगाहासमूहरम्माए । रागग्गिदोसविसहरपसमणजलमंतभूयाए ॥ २४९ ॥ एसोवि परिसमप्पइ सिरिकंतातणयपसवणो नाम । सुरसुंदरिनामाए कहाए नवमो परिच्छेओ ॥ २५० ॥
तस्यामेव रजन्यां तस्याः कुक्षौ गर्भसंभूतिः । जाता क्रमेण यावश्चाऽतिक्रान्तौ द्वावपि मासौ तस्याः ॥ २४६ ॥ तृतीये पुनर्मासे दोहदकस्तस्या अभयदाने । जातो धनदेवेनाऽपि शिष्टे स पूर्णस्तस्याः ॥ २४७ ॥ अथ उपचितगर्भा पूर्णे दोहदे प्रसवनसमयेऽऽगते सुखेन । शुभग्रहनिवहे उच्चस्थानस्थिते शुभकरणमुहूते दारकं सा प्रसूता ॥ २४८॥ साधुधनेश्वरविरचितसुबोधगाथासमूहरम्यायाः । रागाग्निद्वेषविषधरप्रशमनजलमन्त्रभूतायाः ॥ २४९ ॥ एषोऽपि परिसमाप्यते श्रीकान्तातनयप्रसवननाम । सुरसुन्दरिनाम्न्याः कथायाः नवमः परिच्छेदः ॥ २५० ॥
॥ नवमः परिच्छेदः समाप्तः ॥
१. दोहदकः । २. देव्या शिष्टे कथिते सति ।
३८० Jain Education International
नवमः परिच्छेदः
सुरसुन्दरीचरित्रम्
www.jainelibrary.org
For Private & Personal Use Only