SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ तीए चिय रयणीए तीए कुच्छिंसि गब्भसंभूई । जाता कमेण जाव य बोलीणा दोन्नि मासा से ॥ २४६ ॥ तइयम्मि पुणो मासे दोहलओ तीए अभयदाणम्मि । जाओ धणदेवेणवि 'सिटे सो पूरिओ तीए ॥ २४७ ॥ अह उवचियगब्भा पूरिए दोहलम्मी पसवणसमयम्मी आगयम्मी सुहेण। सुहगहनिवहम्मी उच्चठाणट्ठियम्मी सुहकरणमुहुत्ते दारयं सा पसूया ॥ २४८ ॥ साहुधणेसरविरइयसुबोहगाहासमूहरम्माए । रागग्गिदोसविसहरपसमणजलमंतभूयाए ॥ २४९ ॥ एसोवि परिसमप्पइ सिरिकंतातणयपसवणो नाम । सुरसुंदरिनामाए कहाए नवमो परिच्छेओ ॥ २५० ॥ तस्यामेव रजन्यां तस्याः कुक्षौ गर्भसंभूतिः । जाता क्रमेण यावश्चाऽतिक्रान्तौ द्वावपि मासौ तस्याः ॥ २४६ ॥ तृतीये पुनर्मासे दोहदकस्तस्या अभयदाने । जातो धनदेवेनाऽपि शिष्टे स पूर्णस्तस्याः ॥ २४७ ॥ अथ उपचितगर्भा पूर्णे दोहदे प्रसवनसमयेऽऽगते सुखेन । शुभग्रहनिवहे उच्चस्थानस्थिते शुभकरणमुहूते दारकं सा प्रसूता ॥ २४८॥ साधुधनेश्वरविरचितसुबोधगाथासमूहरम्यायाः । रागाग्निद्वेषविषधरप्रशमनजलमन्त्रभूतायाः ॥ २४९ ॥ एषोऽपि परिसमाप्यते श्रीकान्तातनयप्रसवननाम । सुरसुन्दरिनाम्न्याः कथायाः नवमः परिच्छेदः ॥ २५० ॥ ॥ नवमः परिच्छेदः समाप्तः ॥ १. दोहदकः । २. देव्या शिष्टे कथिते सति । ३८० Jain Education International नवमः परिच्छेदः सुरसुन्दरीचरित्रम् www.jainelibrary.org For Private & Personal Use Only
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy