SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ कलसद्दपउरपाउलमंगलसंगीयपवरपेक्खणयं । पेक्खणयपिक्खक्खित्तलोयदिजंततंबोलं ॥ ५ ॥ तिसृभिः कुलकम् ॥ अविय ॥ घोसियजीवाऽघाओ मोयावियविउलबंदिनिउरंबो । दिज्जंतविविहदाणो दीणाणाहाइसुहजणओ ॥ ६ ॥ पइजिणमंदिरकिजंतर्वजवरमज्जणाइवावारो । वरवत्थमाइएहिं संमाणियसाहुसंदोहो ॥ ७ ॥ भोजियसयणसमूहो संमाणियवणियनायरमहल्लो । जणजणियचमक्कारो सुयजम्ममहूसवो विहिओ ॥ ८ ॥ एवं कयकायव्वो संपत्ते बारसम्मि दियहम्मि । गहिऊण देरिसणीयं संपत्तो राइणो मूलं ॥ ९ ॥ कयविणओ धणदेवो भणइ महाराय ! सेट्ठिवयणेण । देवीसहिएण तुमे भोत्तव् अम्ह गेहम्मि ॥ १० ॥ कलशब्दप्रचुरपापकुलमङ्गलसङ्गीतप्रेक्षणकम् । प्रेक्षणकप्रेक्षणक्षिप्तलोकदीयमानतम्बोलम् ॥ ५ ॥ तिसृभिः कुलकम्॥ अपि च । घोषितजीवाघात: मोचितविपुलबन्दिनिकुरम्बः । दीयमानविविधदानः दीनाऽनाथादिसुखजनकः ॥ ६ ॥ प्रतिजिनमंदिरक्रियमाणवर्यवरमज्जनादिव्यापारः । वरवस्त्रमादिकैः संमानितसाधुसन्दोहः ॥ ७ ॥ भोजितस्वजनसमूहः संमानितवणिग्नागरमहान् । जनजिनतचमत्कारः सुतजन्ममहोत्सवो विहितः ॥ ८ ॥ एवं कृतकर्तव्यः संप्राप्ते द्वादशे दिवसे । गृहीत्वा दर्शनीयं संप्राप्तो राज्ञो मूलम् ॥ ९ ॥ कृतविनयो धनदेवो भणति महाराज ! श्रेष्ठीवचनेन । देवीसहितेन त्वया भोक्तव्यमस्माकं गेहे ॥ १० ॥ १. कलशब्दप्रचुराणि यानि पापकुलानि तेषां यन्मङ्गलार्थं संगीत तेन प्रवरं श्रेष्ठ प्रेक्षणकं यत्र वर्धापनके । २. प्रेक्षणकं दृश्यं तस्य प्रेक्षणे आक्षिप्ता ये लोकास्तेभ्यो दीयमानं तंबोलं यत्र तत् । ३. निकुरम्बः-समूहः ॥ ४. वजं-वर्य-श्रेष्ठम् । ५. उपढौकनम् । ३८२ दशमः परिच्छेदः सुरसुन्दरीचरित्रम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy