SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ अहयंपि हु जुझंतो एयमवत्थंतरं इहं पत्तो । धणदेव ! नेव जाणे किं जायं सुप्पइट्ठस्स ॥ २२२ ॥ पंचनमोकारो अह दिन्नो सम्मत्तवयसमेओ से । तेणवि य भावसारं पुणरुत्तं भणिउँमाढत्तो ॥ २२३ ॥ एत्थंतरम्मि पुरिसो सलिलं धितूण आगओ तत्थ । धणदेवो भणइ तओ पियसु जलं देवसम्म ! इमं ॥ २२४ ॥ अह सो जलं पिबंतो अइतण्हासुसियतालुयत्तणओ । गुरुवेयणापरिगओ सहसा पाणेहिं परिचत्तो ॥ २२५ ॥ धणदेवोवि हु अइगुरुसोगो डहिऊण तस्स तं देहं । सव्वंपि समरभूमिं जोयावइ निययपुरिसेहिं ॥ २२६ ॥ न य कत्थइ उवलद्धं करकमेत्तंपि पल्लिनाहस्स । तत्तो चिंतइ एसो हा ! धी ! विहिणो विलसियस्स ॥ २२७ ॥ अहकमपि खलु युध्यमानैतदवस्थान्तरमिह प्राप्तो । धनदेव ! नैव जानामि किं जातं सुप्रतिष्ठस्य ॥ २२२ ॥ पञ्चनमस्कारोऽथ दत्तः सम्यक्त्वव्रतसमेतस्तस्य । तेनाऽपि च भावसारं पुनरुक्तं भणितुमारब्धः ॥ २२३ ॥ अत्रान्तरे पुरुषः सलिलं गृहीत्वाऽऽगतस्तत्र । धनदेवो भणति ततः पिब जलं देवशर्मन् ! इदम् ॥ २२४ ॥ अथ स जलं पिबन्नतितृष्णाशुष्कतालुकत्वतः । गुरुवेदनापरिगत: सहसा प्राणैः परित्यक्तः ॥ २२५ ॥ धनदेवोऽपि खलु अतिगुरुशोको दग्ध्वा तस्य तं देहम् । सर्वमपि समरभूमिं दर्शयति निजकपुरुषैः ॥ २२६ ॥ न च कुत्रचिदुपलब्धं करङ्कमात्रमपि पल्लिनाथस्य । ततश्चिन्तयति एष हा ! धिग् ! विधे-विलसितस्य ॥ २२७ ॥ १. भावसारं श्रद्धापूर्वकम्। २. भूयः । ३. आढत्तो-आरब्धः । ४. अतितृष्णाशुष्कतालुकत्वतः। ५. परित्यक्तः । ६. दग्ध्वा । ७. देवशर्मणः । ८ करङ्कमात्रम् अस्थिमात्रम् । ३७६ नवमः परिच्छेदः सुरसुन्दरीचरित्रम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy