SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ तह एयस्स विरत्ता सामंतमहंतमाइया सव्वे । रज्जसिरीए अजोगो, तं चेव य कुमर ! जोगो सि ॥ २१६ ॥ तुज्झ पुण वहट्ठाए कणगवईए पभूयविक्खेवो । पट्ठविओ ता तुमए रक्खेयव्वं नियसरीरं ॥ २१७ ॥ एवं च जाव साहइ सो पुरिसो भद्द ! पल्लिनाहस्स । ताव य सो विक्खेवो पभूयरहतुरयपाईको ॥ २१८ ॥ सहसच्चिय संपत्तो समंतओ वेढिया इमा पल्ली । अह भिल्लनिवहसहिओ नीहरिओ सुप्पइट्ठोवि ॥ २१९ ॥ युग्मम् ॥ बहुजणसंहारकरं लग्गं आओहणं महाघोरं । निहया बहवो भिल्ला विजिया अम्हे परबलेणं ॥ २२० ॥ गहिऊण तओ सारं सव्वं डहिऊण सीहगुहमेयं । काउं हयविप्पहयं विणिग्गयं परबलं तत्तो ॥ २२१ ॥ तथाऽस्य विरक्ताः सामन्तमहन्तदिका सर्वे । राज्यश्रियाययोग्यः, त्वमेव च कुमार ! योग्योऽसि ॥ २१६॥ तव पुनर्वधनार्थे कनकवत्या प्रभूतविक्षेपः । प्रस्थापितस्तस्मात् त्वया रक्षितव्यं निजशरीरम् ॥ २१७ ॥ एवञ्च यावत् कथयति स पुरुषो भद्र ! पल्लिनाथस्य । तावच्च स विक्षेप: प्रभूतरथतुरङ्गपदातिः ॥ २१८ ॥ सहसैव संप्राप्तस्समन्ततो वेष्टितेयं पल्ली । अथ भिल्लनिवहसहितो निःसृत सुप्रतिष्ठोऽपि ॥ २१९ ॥ युग्मम् ॥ बहुजनसंहारकरं लग्नमायोधनं महाघोरम् ।। निहता बहवो भिल्ला विजिता वयम् परबलेन ॥ २२० । गृहीत्वा ततः सारं सर्वदग्ध्वा सिंहगुफामेमाम् । कृत्वा हतविप्रहतं विनिर्गतं परबलं ततः ॥ २२१ ॥ १. त्वमेव। २. पाइको-पदातिः । ३. आयोधनं संग्रामः । सुरसुन्दरीचरित्रम् नवमः परिच्छेदः ३७५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy