SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ तं सोउं धणदेवो पुरिसं पट्ठविय पाणियनिमित्तं । अइगुरुविसायजुत्तो पत्तो अह तस्य पासम्म ॥ २१० ॥ भणियं धणदेवेणं साहसु भो ! केण विलसियं एयं । सो कत्थ सुप्पइट्ठो अह सो संणियं समुल्लवइ ॥ २११ ॥ एत्तो तइयम्मि दिणे सिद्धपुराओ समागओ पुरिसो । एगंतम्मि य सिट्ठे तेण इमं पल्लिनाहस्स ॥ २१२ ॥ कुमर ! अहं पट्ठविओ तुहपिउवरमंतिसुमइनामेण । भणियं च तेण, एयं साहेज्जसु सुप्पइट्ठस्स ॥ २१३ ॥ सुग्गीवस्सिह रन्नो अतिसुरयपसंगदोसओ जाओ । खयवाही तेण इमो चेट्ठइ खणजीवियव्वोत्ति ॥ २१४ ॥ एसोवि सुरहकुमरो संतावइ सयलपयइवग्गं तु । दुस्सीलो उल्लुंठो असब्भभासी अकज्जरओ ॥ २१५ ॥ तच्छ्रुत्वा धनदेवः पुरुषं प्रस्थाप्य पानीयनिमित्तम् । अतिगुरुविषादयुक्तः प्राप्तोऽथ तस्य पार्श्वे ॥ २१० ॥ भणितं धनदेवेन कथय भो ! केन विलसितमेतद् । स कुत्र सुप्रतिष्ठोऽथ स शनैः समुल्लपति ॥ २११ ॥ इतस्तृतीयदिने सिद्धपुरतस्समागतः पुरुषः । एकान्ते च शिष्टं तेनेदं पल्लिनाथस्य ॥ २१२ ॥ कुमार ! अहं प्रस्थापितस्तवपितृवरमंत्री सुमतिनाम्ना । भणितं च तेन एतद् कथयस्व सुप्रतिष्ठस्य ॥ २१३ ॥ सुग्रीवस्येह राज्ञो ऽतिसुरतप्रसंगदोषतो जातः । क्षयव्याधिस्तेनाऽयम् तिष्ठति क्षणजीवितव्येति ॥ २१४ ॥ एषोऽपि सुरथकुमारः संतापयति सकलप्रकृतिवर्गन्तु । दुःशील उल्लण्ठोऽसभ्यभाषी अकार्यरतः ॥ २१५ ॥ १. पाणियं = पानीयं = जलम् । २. शनैः । ३. क्षयव्याधिः । ४. चेट्ठइ - तिष्ठति । ३७४ Jain Education International नवमः परिच्छेदः For Private & Personal Use Only सुरसुन्दरीचरित्रम् www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy