SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ दुग्गंधधरणिनिवडियभडमंसवसापसत्तबहुसुणहं ।। सुणहभयमुक्कमाणुसकरंकसिवमुक्कफेक्कारं ॥ २०४ ॥ फेक्कारसवणसंत?भीरुउड्डीणगिद्धसिसुनिवहं । सिसुनिवहहत्थसंदड्डभिल्लजुवईहिं दुप्पिच्छं ॥ २०५ ॥ दुप्पिच्छजलणजालापलुट्ठभिल्लोहभवणबीभच्छं । बीभच्छजलणकवलियमयमाणुससयसमाइन्नं ॥ २०६ ॥ तं दटुं धणदेवो एवं वज्जरइ हा ! किमेयंति । अइविसमावि हु पल्ली केण इमा हंदि ! दड्डत्ति ? || २०७ ॥ एत्यंतरम्मि केणवि करंकमज्झट्ठिएण वज्जरियं । धणदेव ! एहि एत्तो अहयं सो देवसम्मोत्ति ॥ २०८ ॥ पैलिच्छिन्नचलणजुयलो गुरुपहरणघायजज्जरियदेहो । गाढं तिसाभिभूओ अज्जवि चिट्ठामि जीवंतो ॥ २०९ ॥ दुर्गन्धधरणिनिपतितभटमांसवशाप्रसक्तबहुश्वानम् । श्वाभयमुक्तमनुष्यकरङ्कशिवमुक्तफेत्कारम् ॥ २०४ ॥ फेत्कारश्रवणसंत्रस्तभीरुउड्डीनगृद्धशिशुनिवहम् । शिशुनिवहहस्तसंदग्धभिल्लयुवतीभिदुष्प्रेक्ष्यम् ॥ २०५ ॥ दुष्प्रेक्ष्यज्वलनजालाप्लुष्टभिल्लौघभवनबिभत्सम् । बीभत्सज्वलनकवलितमृतमनुष्यशतसमाकीर्णम् ॥ २०६ ॥ तं दृष्ट्वा धनदेव एवं कथयति हा ! किमेतदिति । अतिविषमाऽपि खलु पल्ली केनेयं हन्दि ! दग्धेति ? ॥ २०७॥ अत्रान्तरे केनाऽपि करङ्कमध्यस्थितेन कथितम् । धनदेव ! एहि इतोऽहकं स देवशर्मेति ॥ २०८ ॥ प्रतिच्छिन्नचरणयुगलो गुरुप्रहरणघातजर्जरितदेहः । गाढं तृषाऽभिभूतोऽद्यापि तिष्ठामि जीवन् ॥ २०९ ॥ १. सुणहो-शुनकः श्वा । २. संतट्ठो-संत्रस्तः । ३. दुष्प्रेक्ष्यं । ४. पलुटुं-प्लुष्टं दग्धम् । ५. समाकीर्णम् । ६. पलिच्छिन्नं-प्रतिच्छिन्नम् । ७. तृषाऽभिभूतः । सुरसुन्दरीचरित्रम् नवमः परिच्छेदः ३७३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy