SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ गेहाओ नीहरिओ गंतूणं निययवासठाणम्मि । सिरिकंताहयहियओ पासुत्तो पवरसयणी ॥ १६८ ॥ युग्मम् ॥ एत्तो य मयणवसगा सिरिकंता रेंणरणेण अभिभूया । गंतूण गिहुज्जाणे पासुत्ता कयलिगेहम्मि ॥ १६९ ॥ तत्थयवक्खित्तमणा कसिणभुयंगेण बाहुमूलम्मि । दैट्ठा दट्ठूण अहिं अईवभयवेविरैसरीरा ॥ १७० ॥ आगम्म माउमूले रुयमाणी भणइ वेयणपरट्ठा । अम्मो ! खेद्धा खद्धा अहयं गुरुकसिणसप्पेण ॥ १७१ ॥ युग्मम् ॥ पेलवसत्तत्तणओ उक्कडयाए य विसवियारस्स । वेयणाए पँभूयत्ता संभयत्ता इत्थभावस्स ॥ १७२ ॥ मीलियलोयलजुयलं नीसाहारा धसत्ति धरणीए । विहलंधला निवडिया जणणीए पेच्छमाणी ॥ १७३ ॥ गेहात् निःसृतो गत्वा निजकवासस्थाने । श्रीकान्ताहतहृदयः प्रसुप्तः प्रवरशयनीये ॥ १६८ ॥ युग्मम् ॥ इतश्च मदनवशगा श्रीकान्ता उत्कण्ठयाऽभिभूता । गत्वा गृहोद्याने प्रसुप्ता कदलिगेहे ॥ १६९ ॥ तत्र चाऽऽक्षिप्तमना कृष्णभुजङ्गेन बाहुमूले । दष्टा दृष्ट्वाऽहिमतीवभयवेपनशीलशरीरा ॥ १७० ॥ आगम्य मातृमूले रुदती भणति वेदनपरार्था । अम्बे ! खादिता खादिता अहकं गुरुकृष्णसर्पेण ॥ १७१ ॥ युग्मम् ॥ पेलवशवत्वातुत्कटतया च विषविकारस्य । वेदनायाः प्रभूतत्वात् सभयत्वात् स्त्रीभावस्य ॥ १७२ ॥ मीलितलोचनयुगलां निःसाधारात् धस इति धरण्याम् । विह्वलाङ्गी निपतिता जनन्यां प्रेक्ष्यमाण्यां ॥ १७३ ॥ १. उत्कण्ठया । २. दष्टा । ३. वेविरं = वेपनशीलम् । ४. आश्चर्यार्थेऽव्ययम् । ५. खादिता । ६. उत्कटतया । ७. प्रभूतत्वात् । ८. सभयत्वात् । सुरसुन्दरीचरित्रम् Jain Education International नवमः परिच्छेदः For Private & Personal Use Only ३६७ www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy