SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ सा तीलियंटहत्था वीएंती भोयणं करेंतेण । सच्चविया पच्चंगं अब्भुववन्नो तओ एसो ॥ १६२ ॥ तीएवि ससिणेहं अवंगदिट्ठीए पुलइओ एसो । अह चिंतइ धणदेवो तीए रूवेण अक्खित्तो ॥ १६३ ॥ जइ ताव इमा कन्ना, देंति य जइ मे विमग्गिया एए । ता होज्ज मह कयत्थो दइयाए इमाए मणुयभवो ॥ १६४ ॥ कह होज्ज मज्झ एसा मग्गामि सयंपि अहव अन्त्रेण । जइ दाहिंति न मज्झं विमग्गिया, होज्ज लहुयत्तं ॥ १६५ ॥ अहवा समाणजाई धणवंतो वसणवज्जिओ तह य । एसावि जोव्वणत्था तम्हा दाहिंति मह एए ॥ १६६ ॥ एवं विचिंतयंतो काऊणं भोयणं तु धणदेवो । सिरिदत्तेण विइन्नै तंबोलविलेवणाइम्मि ॥ १६७ ॥ सा तालवृन्तहस्ता वीजयन्ती भोजनं कुर्वता । दृष्टा प्रत्यङ्गमभ्युपपन्नस्तत एषः ॥ १६२ ॥ तयापि सस्नेहमपाङ्गदृष्टया दृष्टः एषः । अथ चिन्तयति धनदेवः तस्यारूपेणाऽऽक्षिप्तः ॥ १६३ ॥ यदि तावदेषा कन्या, ददति च माम् विमार्गितैते । तस्मात् भवेत् मम कृतार्थो दयितयाऽनया मनुजभवः ॥ १६४ ॥ कथं भवेत् ममैषा मार्गयामि स्वयमप्यथवाऽन्येन । यदि दास्यन्ति न माम् विमार्गिता, भवेत् लघुत्वम् ॥ १६५ ॥ अथवा समानजाति -र्धनवान् व्यसनवर्जितस्तथा च । एषाऽपि यौवनस्था तस्मात् दास्यन्ति ममैते ॥ १६६ ॥ एवं विचिन्तयन् कृत्वा भोजनं तु धनदेवः । श्रीदत्तेन वितीर्णे तम्बोलविलेपनादौ ॥ १६७ ॥ १. तालियंटं = तालवृन्तम् = व्यजनमिति यावत् । २. दृष्टा । ३. वितीर्णे = दत्ते । ३६६ Jain Education International नवमः परिच्छेदः For Private & Personal Use Only सुरसुन्दरीचरित्रम् www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy