SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ संपत्तो नरवाहणरन्ना बहु न्निओ ओ तेण । सुंकवइ सयलभंडं पंचउलं सक्खिणं काउं ॥ १५६ ॥ युग्मम् ॥ सागरसेट्ठिस्स तओ भवणेसु भाडएण गहिए । उत्तारियं तु भंडं सव्वंपि निउत्तपुरिसेहिं ॥ १५७ ॥ उत्तरइ य पइदियहं भंडं तह घेप्पए य पडिभंडं । एवं च कइवि मासा वोलीणा तत्थ नयरम्मि ॥ १५८ ॥ सागरसेट्ठिएणं सिरिदत्तेण समं तु एयस्स । संजाया गुरुपीई संववहारं करेंतस्स ॥ १५९ ॥ अह अन्नया य नीओ निययगिहे भोयणस्स कज्जेण । महया उवरोहेणं सिरिदत्तेणं तु धणदेवो ॥ १६० ॥ तत्थ य गएण दिट्ठा सिरिकंता पवररूवसंपन्ना । भगिणी सिरिदत्तस्स उ कन्ना नवजोव्वणारंभा ॥ १६९ ॥ संप्राप्तो नरवाहनराज्ञा बहुमानित ततस्तेन । शुल्कयति सकलभाण्डं पञ्चकुलं साक्षिणं कृत्वा ॥ १५६ ॥ युग्मम् ॥ सागरश्रेष्ठिनस्ततो भवणेषु भाटकेन गृहीतेषु । उत्तार्य तु भाण्डं सर्वमपि नियुक्तपुरुषैः ॥ १५७ ॥ उत्तरति च प्रतिदिवसं भाण्डं तथा गृह्यते च प्रतिभाण्डम् । एवञ्च कत्यपि मासा अतिक्रान्तास्तत्र नगरे ॥ १५८ ॥ सागर श्रेष्ठसुतेन श्रीदत्तेन समन्तु एतस्य । सञ्जाता गुरुप्रीतिः संव्यवहारं कुर्वतः ॥ १५९ ॥ अथाऽन्थदा चं नीतो निजकगृहे भोजनस्य कार्येण । महतोपरोधेन श्रीदत्तेन तु धनदेवः ॥ १६० ॥ तत्र च गतेन दृष्टा श्रीकान्ता प्रवररूपसंपन्ना । भगिनी श्रीदत्तस्य तु कन्या नवयौवनारम्भा ॥ १६१ ॥ १. मानितः । २. शुल्कं गृह्वति शुल्कयति । सुरसुन्दरीचरित्रम् Jain Education International नवमः परिच्छेदः For Private & Personal Use Only ३६५ www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy