SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ गंतूण कुसग्गपुरे नियत्तमाणेण नियपुराभिमुहं । आगंतव्वं इहई अम्हाण अणुग्गहट्ठाए ॥ १५० ॥ भणियं धणदेवेणं होउ अविग्धेण ताव समओ सो। जं एसो चिय मग्गो नियत्तमाणाणमम्हाण ॥ १५१ ॥ एवं कयसंभासो रयणिं गमिऊण तस्स गेहम्मि । पत्ते पभायसमए संवूढे सयलसत्थम्मि ॥ १५२ ॥ तव्वेलसमुचियं सो कायव्वं काउं निग्गओ तत्तो । नियपरियणसहिएणं पल्लीवइणाऽणुगम्मतो ॥ १५३ ॥ युग्मम् ॥ कहकहवि नियत्तेउं ससोयवयणं तु पल्लीनाहं तं । सत्थेण समं चलिओ धणदेवो वेसरारूढो ॥ १५४ ॥ कालेण य संपत्तो कुसग्गनयरम्मि वणियसंजुत्तो । घेत्तुं महग्धमुल्लं दरिसणयं नरवइसमीवे ॥ १५५ ॥ गत्वा कुशाग्रपुरे निवर्तमानेन निजपुराऽभिमुखम् । आगन्तव्यमिहाऽस्माकमनुग्रहणार्थे ॥ १५० ॥ भणितं धनदेवेन भवत्वविध्नेन तावत् समयः सः । यदेष चैव मार्गो निवर्तमानानामस्माकम् ॥ १५१ ॥ एवं कृतसंभाषः रजनी गमयित्वा तस्य गेहे । प्राप्ते प्रभातसमये संव्यूढे सकलसार्थे ॥ १५२ ॥ तद्वेलसमुचितं स कर्तव्यं कृत्वा निर्गतस्ततः । निजपरिजनसहितेन पल्लीपतिनाऽनुगम्यमानः ॥ १५३ ॥ युग्मम् ॥ कथंकथमपि निवर्त्य सशोकवदनं तु पल्लीनाथं तम् । सार्थेण समं चलितो धनदेवो वेसरारूढः ॥ १५४ ॥ कालेण च संप्राप्तः कुशाग्रनगरे वणिक्संयुक्तः । गृहीत्वा महार्घमूल्यं दर्शनीयं नरपतिसमीपे ॥ १५५ ॥ १. गन्तुं प्रगुणाभूते । २. प्राभृतम् । ३६४ नवमः परिच्छेदः सुरसुन्दरीचरित्रम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy