SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ ता धणदेव ! महायस ! गेहसु एयं तुमं मणिं दिव्वं । सयलगुणेगनिहाणं मह अणुरोहेण, किं बहुणा ॥ १४४ ॥ एयं निसम्म वयणं कुसलो भणिईसु भणइ धणदेवो ।। भो रायसुय ! जमेयं तुमए सह दंसणं मज्झ ॥ १४५ ॥ जं च इमं अच्चतं वयणं सब्भावगब्भिणं भद्द ! । तं चेव मज्झ मणिसयसहस्सलक्खाण अब्भहियं ॥ १४६ ॥ अह भणइ सुप्पइट्टो निसम्म धणदेवभासियं वयणं । अत्थि य एयं धणदेव ! किंतु अहयंपि एयम्मि ॥ १४७ ॥ गहिए दिव्वमणिम्मी तुमए मन्ने कयत्थमप्पाणं । ता भो मह धिईहेउं किज्जउ मणिगहणमवियपं ॥ १४८ ॥ युग्मम् ॥ नाउं अइनिबंधं गहिओ विणिएण सो मणी पवरो । अह भणइ सुप्पइट्ठो पुणरवि धणदेवमासज्ज ॥ १४९ ॥ तस्मात् धनदेव ! महायश ! गृहाण एतत्त्वं मणिं दिव्यम् । सकलगुणैकनिधानं ममाऽनुरोधेन, किम्बहुना ? ॥ १४४ ॥ एतद् निशम्य वचनं कुशलो भणितिषु भणति धनदेवः । भो राजसुत ! यदेतं त्वया सह दर्शनं मम ॥ १४५ ॥ यत्चेदमत्यन्तं वचनं सद्भावगर्भितं भद्र ! । तत् चैव मम मणिशतसहस्त्रलक्षाणामभ्यधिकम् ॥ १४६ ॥ अथ भणति सुप्रतिष्ठो निशम्य धनदेवभाषितं वचनम् । अस्ति चैतद् धनदेव ! किन्तु अहकमप्येतस्मिन् ॥ १४७ ॥ गृहीते दिव्यमणौ त्वयि मन्ये कृतार्थाऽऽत्मानम् । तस्मात् भो मम धतिहेतं क्रियतां मणिग्रहणमविकल्पम् ॥१४८ ॥ युग्मम्॥ ज्ञात्वाऽतिनिबन्धं गृहीतो विनीतेन स मणिः प्रवरः । अथ भणति सुप्रतिष्ठः पुनरपि धनदेवमासाद्य ॥ १४९ ॥ १. गिण्ह । २. भणितिषु-वचनेषु । ३. धिई-धृतिः । सुरसुन्दरीचरित्रम् नवमः परिच्छेदः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy