SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ अब्भत्थिय धरणिंद सव्वाओ तुज्झ खयरविज्झाओ । दाउण जहाविहिणा गच्छिस्सं ताहि सेट्ठाणं ॥ १३८ ॥ युग्मम् ॥ एवं सुरेण भणिओ पयजुयलं पणमिऊण से ख । सुरवर ! महापसाओ एवं होउत्ति वज्जरइ ॥ १३९ ॥ बहुमाणजुयं तत्तो आभासित्ता ममं तु सो खयरो । धणदेव ! मह समप्पिय मणिमेयं गुरुपमोएण ॥ १४० ॥ देवेण तेण सहिओ सह महिलाए नहम्मि उप्पइओ । अहयंपि तैओ तत्तो समागओ निययठाणम्मि ॥ १४१ ॥ युग्मम् ॥ ता भो धणदेव ! मए एएण कमेण पाविओ एस । बहुपुन्नपावणिज्जो मणी मणाणंदसंजणणो ॥ १४२ ॥ दियलोयसमुप्पन्नो पवरो एसो मणी महाभाग ! । निस्सेसदोससमणो विसेसओ विससमूहस्स ॥ १४३ ॥ अभ्यर्थ्य धरणेन्द्रं सर्वास्तव खेचरविद्याः । दत्त्वा यथाविधिना गन्तास्मि तदा स्वस्थानम् ॥ १३८ ॥ युग्मम् ॥ एवं सुरेण भणितो पदयुगलं प्रणम्य तस्य खेचरः । सुरवर ! महाप्रसाद एवं भवतु इति कथयति ॥ १३९ ॥ बहुमानयुक्तं ततोऽऽभाष्य माम् तु स खेचरः । धनदेव ! मम समर्प्य मणीमेतं गुरुप्रमोदेन ॥ १४० ॥ देवेन तेन सहितः सह महिलया नभस्युत्पतितः । अहकमपि ततः ततः समागतो निजकस्थाने ॥ ॥ १४१ ॥ युग्मम् ॥ तस्मात् भो धनदेव ! मयैतेन क्रमेण प्राप्त एषः । बहुपुन्यप्रापणीयो मणिर्मन - आनन्दसञ्जननः ॥ १४२ ॥ दिव्यलोकसमुत्पन्नः प्रवर एष मणिर्महाभाग् !। निःशेषदोषशमनो विशेषतो विषसमूहस्य ॥ १४३ ॥ १. स्वस्थानम् । २ तस्य सुरस्य । ३. ततः तदनन्तरम् । ४. ततः = तत्स्थानात् । नवमः परिच्छेदः सुरसुन्दरीचरित्रम् ६६२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy