SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ तं दट्टु सिरिमइणा सागरसेट्ठी तहेव सिरिदत्तो । तह सयलपरियणो सो सहसति समाउलीभूओ ॥ १७४ ॥ ता बहुगारुडिया हक्कारिज्जंति मंततंतविऊ । कीरंति मंतजावा तह वट्टिज्जंती मूलीओ ॥ १७५ ॥ धारेंति धारणाओ केवि हु कन्नम्मि दिंति से जावं । कलुणं विलवइ जणणी संधीरइ से पिया एवं ॥ १७६ ॥ सुंदरि ! मा कुण सोयं एयं नेमित्तियं तयं वयणं । संपइ पयडीहोही दइए ! जामाउओ तुज्झ ॥ १७७ ॥ अविसंवाई जं सो सुमई नेमित्तिओ तहा सुयणु ! । कमलावईए सव्वं निव्वडियं तेण आइट्टं ॥ १७८ ॥ एवं च वट्टमाणे जाहे न चति तत्थ गारुडिया । सव्वायरलग्गावि हु विसैवियणं से नियत्तेउं ॥ १७९ ॥ तां दृष्ट्वा श्रीमती सागर श्रेष्ठी तथैव श्रीदतः । तथा सकलपरिजनः स सहसेति समाकुलीभूतः ॥ १७४ ॥ तदा बहुगारुडिका आकारयन्ति मंत्रतन्त्रविदः । कियन्ते मन्त्रजापास्तथा वृत्यन्ते मूलयः ॥ १७५ ॥ धारयन्ति धारणाः केऽपि खलु कर्णे ददति तस्या जापम् । करुणं विलपति जननी संधीरयति तस्याः पिता एवम् ॥ १७६ ॥ सुन्दरि ! मा कुरु शोकमेतद् नैमित्तिकं तद् वचनम् । संप्रति प्रकटीभविष्यति दयिते ! जामातृकस्तव ॥ १७७ ॥ अविसंवादी यत् स सुमतिः नैमित्तिकस्तथा सुतनो । कमलावत्याः सर्वं निर्वृत्तं तेनाऽऽदिष्टम् ॥ १७८ ॥ एवञ्च वर्तमाने यदा न शक्नुवन्ति तत्र गारुडिकाः । सर्वादरलग्नाऽपि खलु विषवेदनां तस्या निवर्त्तितुम् ॥ १७९ ॥ १. तस्याः पिता । २. शक्नुवन्ति । ३. वेयं तीइ अवणेउं । ३६८ Jain Education International नवमः परिच्छेदः For Private & Personal Use Only सुरसुन्दरीचरित्रम् www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy