SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ कहकहवि समासत्थो विहिओ गुरुसोयपीडिओ तहवि । थूलंसुए मुयंतो अहोमुहो चिट्ठई जाव ॥ ९६ ॥ ताव य सुरेण भणिओ महिलामेत्तस्य कारणे कीस । आयासिज्जइ अप्पा एवंविहसोयकरणेणं ? ॥ ९७ ॥ युग्मम् ॥ विबुहजणनिंदणिज्जं असमंजसचेट्ठियं पमोत्तूण | वत्थुसरूवं सुंदर ! भावेयव्वं पयत्तेण ॥ ९८ ॥ संसारम्मि अणंते परिब्भमंताण होंति जीवाण । संयोगविप्पओगा इट्टाणिहिं संयहुतं ॥ ९९ ॥ नहु हरिसो संजोगे नेवं विसाओवि इट्ठविरहम्मि । कायव्वो बुद्धिमया संसाररूवयं नाउं ॥ १०० ॥ किंच । पुव्वभवे जो तुमए अणुरागो नेव उज्झिओ तइया । समणत्तणेवि पत्ते तस्य पभावाउ सग्गेवि ॥ १०१ ॥ कथंकथमपि समास्वस्थो विहितो गुरुशोकपीडितस्तथापि । स्थूलाश्रुकाणि मुञ्चन्नधोमुखस्तिष्ठति यावत् ॥ ९६ ॥ तावश्च सुरेण भणितो महिलामात्रस्य कारणे कस्मात् । आयास्यते आत्मा एवंविधशोककरणेन ? ॥ ९७ ॥ युग्मम् ॥ विबुधजननिंदनीयमसमञ्जसचेष्टितं प्रमुच्य । वस्तुस्वरुपं सुन्दर ! भवितव्यं प्रयत्नेन ॥ ९८ ॥ संसारेऽनन्ते परिभ्राम्यतां भवन्ति जीवानाम् । संयोगविप्रयोगा इष्टानिष्टैः शतकृत्वः ॥ ९९ ॥ न खलु हर्षः संयोगे नैवं विषादोऽपि इष्टविरहे । कर्तव्यो बुद्धिमता संसारस्वरूपकं ज्ञात्वा ॥ १००॥ किञ्च । पूर्वभवे यस्त्वयाऽनुरागो नैवोज्झितस्तदा । श्रमणत्वेऽपि प्राप्ते तस्य प्रभावात् स्वर्गेऽपि ॥ १०१ ॥ १. समास्वस्थाः । २. स्थूलाश्रुकाणि । ३. शतकृत्वः । ४. श्रमणत्वेऽपि प्राप्ते । सुरसुन्दरीचरित्रम् Jain Education International नवमः परिच्छेदः For Private & Personal Use Only ३५५ www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy