SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ सोउं दइयामरणं दूसहगुरुदुक्खदलियसव्वंगो । वज्जासणिभिन्नो इव उग्गभुयंगेण गसिउव्व ॥ ९० ॥ गहिउव्व रक्खसेणं पहओ इव मोग्गरेण गरुएण । नीससिय दीहदीहं गुरुसोयाउरिओ खयरो ॥ ९१ ॥ मुच्छानिमीलियच्छो धसत्ति धरणीयलम्मि सो पडिओ । निन्नट्ठसयलचेट्ठो संजाओ विगयजीउव्व ॥ ९२ ॥ तिसृभिः कुलकम् ॥ दठ्ठण चित्तवेगं तदवत्थं ताहे तेण देवेण । सीयलजलमाणेत्ता सित्तो सो सव्वअंगेसु ॥ ९३ ॥ विहिओ य मए पवणो सुकोमलो निययउत्तरीएण । तत्तो खणंतराओ लखूणवि चेयणं कहवि ॥ ९४ ॥ पुणरुत्तं मुच्छिज्जइ अइगुरुअणुरायमोहिओ खयरो । अइवल्लहमहिलाए मरणं सरिऊण दुक्खत्तो ॥ ९५ ॥ श्रुत्वा दयितामरणं दुस्सहगुरुदुःखदलितसर्वाङ्गः । । वज्राशनिभिन्न इव उग्रभुजङ्गेण ग्रसित इव ॥ ९० ॥ गृहीत इव रक्षसा प्रहत इव मुद्गरेण गुरुकेन । निश्वस्य दीर्धदीर्घ गुरुशोकातुरितः खेचरः ॥ ९१ ॥ मूर्छानिमीलिताक्षो धस इति धरणीतले स पतितः । निर्नष्टसकलचेष्टः सञ्जातो विगतजीव इव ॥ ९२ ॥ तिसृभिः कुलकम्॥ दृष्ट्वा चित्रवेगं तदवस्थं तदा तेन देवेन । शीतलजलमानीय सिक्तः स सर्वाङ्गेषु ॥ ९३ ॥ विहितश्च मया पवनः सुकोमलो निजकोतरीयेण । ततः क्षणान्तरातो लब्ध्वाऽपि चेतनां कथमपि ॥ ९४ ॥ पुनरुक्तं मूर्च्छयतेऽतिगुर्वनुरागमोहितः खेखरः । अतिवल्लभमहिलाया मरणं स्मृत्वा दुःखातः ॥ ९५ ॥ १. स्मृत्वा । २. दुःखार्तः । ३५४ नवमः परिच्छेदः सुरसुन्दरीचरित्रम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy