SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ ईसिं हसिऊण तओ देवो वजरइ भद्द ! निसुणेसु । सा तुह भज्जा नीया गंगावत्तम्मि रुयमाणी ॥ ७८ ॥ नहवाहणेण तत्तो छूढा अंतेउरम्मि निययम्मि। गुरुसोयपीडियाए किल एवं चिंतयंतीए ॥ ७९ ॥ सो मह दइओ तावय भीसणभुयगेहिं गहियसव्वंगो । गुरुवेयणाए मन्ने होही पाणेण परिचत्तो ॥ ८० ॥ अह कहमवि जइ जीवइ तहवि हु मह तेण नत्थिसंजोगो । विज्जाबलअहिएणं पावेण इमेण हरियाए ॥ ८१ ॥ ता संपइ मह जुत्तं मरिउं गुरुसोयदुक्खतवियाए । सुविणेवि नेव अन्नो पुरिसो मह लग्गए अंगे ॥ ८२ ॥ इय मंतिऊण तीए अइउग्गविसं तु भक्खियं सहसा । भंजिय लोयणजुयलं महीयले निवडिया तत्तो ॥ ८३ ॥ ईषद्धसित्वा ततो देवो कथयति भद्र ! निशृणु । सा तव भार्या नीता गङ्गावर्ते रुदती ॥ ७८ ॥ नभोवाहनेन ततः क्षिप्ता अन्तःपुरे निजके । गुरुशोकपीडितया किलैवं चिन्तयन्त्या ॥ ७९ ॥ स मम दयितः तावच्च भीषणभुजङ्गर्गृहीतसर्वागः । गुरुवेदनया मन्ये भविष्यति प्राणेन परित्यक्तः ॥ ८० ॥ अथ कथमपि यदि जीवति तथाऽपि खलु मम तेन नास्ति संयोगः । विद्याबलाधिकेन पापेनाऽनेन हृतायाः ॥ ८१ ॥ तस्मात् संप्रति मम युक्तं मर्तुं गुरुशोकदुःखतप्तायाः । स्वप्नेऽपि नैवाऽन्यः पुरुषो मम लगेदङ्गे ॥ ८२ ॥ इति मन्त्रयित्वा तयाऽत्युग्रविषं तु भक्षितं सहसा । भग्नं लोचनयुगलं महीतले निपतिता ततः ॥ ८३ ॥ १. ईषत् । २. छूढा-क्षिप्ता । ३. तप्तया । ४. स्वप्नेऽपि । ३५२ नवमः परिच्छेदः सुरसुन्दरीचरित्रम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy