SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ को व पिया मह होही बोहिस्सइ को जिणिंदधम्मम्मि ? । एवं च मए भणिओ भयवं ! सो भणिउंमाढत्तो ॥ ६६ ॥ चिट्ठइ आउगसेसं एगवीसं वासकोडिकोडीओ । तत्तो चइऊण तुमं आउक्खए हत्थिणपुरम्मि ॥ ६७ ॥ सिरिअमरकेउरन्नो देवीकमलावईए कुच्छिम्मि । बहुउवयाइयलद्धो उववजिसि पुत्तभावेण ॥ ६८ ॥ युग्मम् ॥ जणणीइ समं तत्थ य अवहरिओ पुव्ववेरियसुरेण । भो चित्तवेग ! खयराहिवस्स गेहम्मि वड्डिहिसि ॥ ६९ ॥ एंतेण मह समीवे दिव्वमणी जस्स ढोइओ तुमए । सो च्चिय परमत्थपिया भविस्सइ तम्मि जम्मम्मि ॥ ७० ॥ पासम्मि सुप्पइट्ठस्स सूरिणो पाविऊण गिहिधम्मं । अह लद्धं समणत्तं काहिसि संसारवोच्छेयं ॥ ७१ ।। को वा पिता मम भविष्यति भोत्स्यते को जिनेन्द्रधर्मे ? । एवं च मया भणितो भगवन् ! स भणितुमारब्धः ॥६६ ॥ तिष्ठति आयुष्कशेषमेकविंशति वर्षकोटीकोट्यः । तत श्युत्वा त्वमायुः क्षये हस्तिनापुरे ॥ ६७ ॥ श्रीअमरकेतुराज्ञो देवीकमलवत्याः कुक्षौ । बहूपयाचितलब्ध: उपपदिष्यसे पुत्रभावेन ॥ ६८ ॥ युग्मम् ॥ जनन्या समं तत्र चावहृत पूर्ववैरीसुरेण । भो-श्चित्रवेग ! खेचराधिपस्य गेहे वर्धिष्यसे ॥६९ ॥ आयता मम समीपे दिव्यमणिर्यस्य ढौकितस्त्वया । स एव परमार्थपिता भविष्यति तस्मिन् जन्मनि ॥ ७० ॥ पार्श्वे सुप्रतिष्ठस्य सूरेः प्राप्य गृहधर्मम् । अथ लब्ध्वा श्रमणत्वं करिष्यसि संसारव्यवच्छेदम् ॥ ७१॥ १. आढत्तो-आरब्धः । २. ढौकित: उपदीकृतः । ३. व्यवच्छेदम् । ३५० नवमः परिच्छेदः सुरसुन्दरीचरित्रम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy