________________
भद्द ! विहुप्पह ! सो हं विहरंतो अज्ज इह पुरे पत्तो । अह एगराइयाए ठिओ य पडिमाए अह एत्थ ॥ ६० ॥ सोवि हु कविलो नरए अणुहविउं दारुणं महं दुक्खं । सागरमेगं अहियं आउं भोत्तूण उव्वट्टो ॥ ६१ ॥ जाओ मगहाविसए आभीरो साभडोत्ति नामेण । काऊण य बालतवं भवणवई सो सुरो जाओ ॥ ६२ ॥ . परमाहम्मियदेवो उवरुद्दो नाम सो तहिं जाओ । दट्ठण ममं इहई समागओ आसुरुत्तोत्ति ॥ ६३ ॥ सुमरंतो तं वइरं समागओ तेण मह वहठ्ठाए । एयं वइरनिमित्तं समासओ तुह मए सिटुं ॥ ६४ ॥ भो चित्तवेग ! तत्तो पुणरवि सो केवली मए पुट्ठो । भयवं ! केत्तियमाउं कत्थ व मह होज्ज उप्पत्ती ? ॥ ६५ ॥
भद्र ! विधुप्रभ ! सोऽहं विहरन्नद्येहपुरे प्राप्तः । अथ एकरात्रिकया स्थितश्च प्रतिमया अथात्र ॥ ६० ॥ सोऽपि खलु कपिलो नरकेऽनुभूय दारुणं महत् दुःखम्। सागरमेकमधिकमायुर्भुक्त्वा उवृत्तः ॥ ६१ ॥ जातो मगधाविषयेऽऽभीरः साभड इति नाम्ना । कृत्वा च बालतपो भवनपतिः स सुरो जातः ॥ ६२ ॥ परमाधार्मिकदेव उपरुद्रो नामा स तत्र जातः। दृष्ट्वा मामिह समागम आशुरुष्ट इति ॥ ६३ ॥ स्मर्रस्तं वैरं समागतस्तेन मम वधनार्थे । एतद् वैरनिमित्तं समासतस्त्वा मया शिष्टम् ॥ ६४ ॥ भोः चित्रवेग ! ततः पुनरपि स केवली मया पृष्टः । भगवन् कियतायुः कुत्र वा मम भवेदुत्पत्तिः ? ॥ ६५ ॥
१. उवृत्तः नरकान्निष्क्रान्तः ।
सुरसुन्दरीचरित्रम्
नवमः परिच्छेदः
३४९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org