SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ भद्द ! विहुप्पह ! सो हं विहरंतो अज्ज इह पुरे पत्तो । अह एगराइयाए ठिओ य पडिमाए अह एत्थ ॥ ६० ॥ सोवि हु कविलो नरए अणुहविउं दारुणं महं दुक्खं । सागरमेगं अहियं आउं भोत्तूण उव्वट्टो ॥ ६१ ॥ जाओ मगहाविसए आभीरो साभडोत्ति नामेण । काऊण य बालतवं भवणवई सो सुरो जाओ ॥ ६२ ॥ . परमाहम्मियदेवो उवरुद्दो नाम सो तहिं जाओ । दट्ठण ममं इहई समागओ आसुरुत्तोत्ति ॥ ६३ ॥ सुमरंतो तं वइरं समागओ तेण मह वहठ्ठाए । एयं वइरनिमित्तं समासओ तुह मए सिटुं ॥ ६४ ॥ भो चित्तवेग ! तत्तो पुणरवि सो केवली मए पुट्ठो । भयवं ! केत्तियमाउं कत्थ व मह होज्ज उप्पत्ती ? ॥ ६५ ॥ भद्र ! विधुप्रभ ! सोऽहं विहरन्नद्येहपुरे प्राप्तः । अथ एकरात्रिकया स्थितश्च प्रतिमया अथात्र ॥ ६० ॥ सोऽपि खलु कपिलो नरकेऽनुभूय दारुणं महत् दुःखम्। सागरमेकमधिकमायुर्भुक्त्वा उवृत्तः ॥ ६१ ॥ जातो मगधाविषयेऽऽभीरः साभड इति नाम्ना । कृत्वा च बालतपो भवनपतिः स सुरो जातः ॥ ६२ ॥ परमाधार्मिकदेव उपरुद्रो नामा स तत्र जातः। दृष्ट्वा मामिह समागम आशुरुष्ट इति ॥ ६३ ॥ स्मर्रस्तं वैरं समागतस्तेन मम वधनार्थे । एतद् वैरनिमित्तं समासतस्त्वा मया शिष्टम् ॥ ६४ ॥ भोः चित्रवेग ! ततः पुनरपि स केवली मया पृष्टः । भगवन् कियतायुः कुत्र वा मम भवेदुत्पत्तिः ? ॥ ६५ ॥ १. उवृत्तः नरकान्निष्क्रान्तः । सुरसुन्दरीचरित्रम् नवमः परिच्छेदः ३४९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy