________________
भद्द ! विहुप्पह ! संपइ विमाणसामी उ सो सुरो तुम्ह । जस्साएसेण तुमं समागओ मह समीवम्मि ॥ ५४ ॥ सो समरकेउजीवो सागरमेगं तु अट्ठपलिएहिं । अब्भहियं अणुभविउं देवभवे अह चुओ तत्तो ॥ ५५ ॥ एत्थेव भरहखेत्ते कुसग्गनयरम्मि भद्दकित्तिस्स । रन्नो पियमहिलाए सुबंधुदत्ताए कुच्छीए ॥ ५६ ॥ उप्पन्नो सो देवो जाओ य कमेण दारओ तत्तो । घणवाहणोत्ति नामं विहियं से उचियसमयम्मि ॥ ५७ ॥ वडतो य कमेणं पत्तो अह जोव्वणं जणाणंदं । अहिसिंचिय तं रज्जे जाओ समणो पिया तस्स ॥ ५८ ॥ युग्मम् ॥ सोवि बहुपुव्वलक्खे रज्जं परिवालिऊण संबुद्धो । नरवाहणं तु पुत्तं रज्जे ठविऊण पव्वइओ ॥ ५९ ॥
भद्र ! विधुप्रभ ! संप्रति विमानस्वामी तु स सुरः युष्माकम् । यस्याऽऽदेशेन त्वं समागतो मम समीपे ॥ ५४ ॥ स समरकेतुजीवः सागरमेकं तु अष्टपल्योपमैः । अभ्यधिकमनुभूय देवभवेऽथ च्युतस्ततः ॥ ५५ ॥ अत्रैव भरतक्षेत्रे कुशाग्रनगरे भद्रकीर्तेः । राज्ञः प्रियमहिलायाः सुबन्धुदत्तायाः कुक्षौ ॥ ५६ ॥ उपपन्न स देवो जातश्च क्रमेण दारकस्ततः । घनवाहन इति नाम विहितं तस्योचितसमये ॥ ५७ ॥ वर्धमानश्व क्रमेण प्राप्तोऽथ यौवनं जनानन्दम् । अभिसिञ्च्य तं राज्ये जातः श्रमण: पिता तस्य ॥ ५८ ॥ युग्मम् ॥ सोऽपि बहुपूर्वलक्षं राज्यं परिपाल्य सम्बुद्धः । नरवाहनं तु पुत्रं राज्ये स्थापित्वा प्रव्रजितः ॥ ५९ ॥
१. अष्टभिः पल्यैः=पल्योपमैरभ्यधिकमेकं सागरं सागरोपमं, 'आयुः' इति शेषः, अनुभूयेत्यर्थः । २. च्युतः ।
३४८
नवमः परिच्छेदः
सुरसुन्दरीचरित्रम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org