________________
दोन्निवि गुरुणा सहिया विहरंता बहुविहेसु देसेसु । सत्थेण समं चलिया रयणपुरं नाम वरनयरं ॥ ३६ ॥ सत्थाओ कहवि भट्ठा दोनिवि अडवीए मोहिया मुणिणो । संपत्ता पल्लीए पाणयअट्ठा पविट्ठा ते ॥ ३७ ॥ दिट्ठा य परियडंता कविलेणं कहवि पच्चभिन्नाया । कुद्धो य दढं एसो दट्टण मुणिं समरकेउं ॥ ३८ ॥ चिंतेइ ताहे कविलो इमेण वाएवि निजिओ अहयं । निव्विसओ आणत्तो तइया य इमेण पावेण ॥ ३९ ॥ ता कवडेणं केणवि वइरस्संतं करेमि इण्हिपि । इय चिंतिऊण वंदइ ते मुणिणो परमविणएण ॥ ४० ॥ नीया य निजे गेहे विसमीसं भत्तपाणयं दिन्नं । भणिया य विणयपुव्वं भयवं ! एत्थेव भुंजेह ॥ ४१ ॥
द्वावपि गुरुणा सहितौ विहरन्तौ बहुविधेषु देशेषु ।। सार्थेन समं चलितौ रत्नपूरं नाम वरनगरम् ॥ ३६ ॥ सार्थतः कथमपि भ्रष्टौ द्वावप्यटव्यां मोहितौ मुनी । संप्राप्तौ पल्ल्यां पानकार्थी प्रविष्टौ तौ ॥ ३७ ॥ दृष्टौ च पर्यटता कपिलेन कथमपि प्रत्यभिज्ञातौ । कुद्धश्च दृढमेष दृष्ट्वा मुनिं समरकेतुम्॥ ३८ ॥ चिन्तयति तदा कपिलोऽनेन वादेऽपि निर्जितोऽहकम् । निर्विषय आज्ञप्तस्तदा चानेन पापेन ॥ ३९ ॥ तस्मात् कपटेन केनाऽपि वैरस्यान्तं करोमीदानीम् ।। इति चिन्तयित्वा वन्दते तो मुनी परमविनयेन ॥ ४० ॥ नीतौ च निजेगेहे विषमिश्रं भक्तपानकं दत्तम् । भणितौ च विनयपूर्वं भगवन्तौ! अत्रैव भुक्तं ॥ ४१ ॥ १. प्रत्यभिज्ञातौ= तावेवेमौ' इत्युपलक्षितौ । २. तौ कर्मतापन्नौ ।
सुरसुन्दरीचरित्रम्
नवमः परिच्छेदः
३४५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org