SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ तत्तो तहत्ति भणिउं वेगेण समागओ अहं इहई । तावय दइयासहिओ पलायमाणो तुमं दिट्ठिो ॥६॥ ओहिनाणेण मए नायं जह एस सो हि विजुपहो । मह मित्तो नहवाहणभयाउरो वच्चए तुरियं ॥७॥ नहवाहणोवि एसो पट्ठिविलग्गो इमस्स एइत्ति । ताहे करेमि किंचिवि उवगारं पुव्वमित्तस्स ॥८॥ एवं विचिंतिऊणं तुम्ह समीवम्मि आगओ अहयं । तइया य मणी दिव्वो समप्पिओ जीवरक्खा ॥९॥ तत्तो य गओ तुरियं घणवाहणमुणिवरस्स पासम्मि ।। दिट्ठो य मए देवो उवसग्गं तस्स कुणमाणो ॥१०॥ भणियं च मए रे! रे! तियसाहम! कत्थ वच्चसे इण्डिं । देविदवंदियाणं मुणीण एवं करेमाणो ? ॥११॥ ततस्तथेति भणित्वा वेगेण समागतोऽहमिह । तावश्च दयितासहितः पलायमानस्त्वं दृष्टो ॥ ६ ॥ अवधिज्ञानेन मया ज्ञातं यथेष स हि विद्युत्प्रभः । मम मित्रं नभोवाहनभयातुरो व्रजति त्वरितम् ॥ ७ ॥ नभोवाहनोऽपि एष पृष्ठिविलग्नोऽस्य एति इति । तदा करोमि किञ्चिदपि उपकारं पूर्वमित्रस्य ॥ ८ ॥ एवं विचिन्त्य तवसमीपेऽऽगतोऽहम् ।। तदा च मणि-दिव्यः समर्पितो जीवरक्षणार्थः ॥ ९ ॥ ततश्च गतस्त्वरितं धनवाहनमुनिवरस्य पार्श्वे । दृष्टश्व मया देव उपसर्गं तस्य कुर्वन् ॥ १० ॥ भणितं च मया रे ! रे ! त्रिदशाधम ! कुत्र व्रजसि इदानीम् । देवेन्द्रवन्दितानां मुनीनामेवं कुर्वन् ? ॥ ११ ॥ १. दिट्ठो सि तुमं पुरो इंतो । २. पृष्ठिः पीठम् । ३४० नवमः परिच्छेदः सुरसुन्दरीचरित्रम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy