SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ उप्पायंतो पीडं मुणीण समसत्तुमित्तवग्गाणं । पाविट्ठ ! कत्थ वच्चसि दिट्ठीमग्गम्मि मह पडिओ ? ॥१२॥ एवं च मए भणिए भवणवई सो सुरो ससंभंतो । नट्ठो सहसा ताव य सुक्कज्झाणे पविट्ठस्स ॥ १३ ॥ मुणिणो मोहावगमा उप्पन्नं केवलं वरं नाणं । केवलिमहिमा विहिया तओ मए परमविणएणं ॥ १४ युग्मम् ॥ सोउं दुंदुहिसदं देवा मणुया य आगया बहवे ।। कहिओ तेसिं धम्मो केवलिणा मोक्खसुहहेऊ ॥ १५ ॥ पत्थावं लहिऊणं पुट्ठो सो केवली मए एवं । भयवं ! किं अवरद्धं इमस्स देवस्स तुम्हेहिं ॥ १६ ॥ जेणेसो पावमई जीवियंववरोवणम्मि उजुत्तो ? । तो भणइ मुणी निसुणसु जह वेरं आसि अन्न भवे ॥ १७ ॥ उत्पादयन् पीडां मुनीनां समशत्रुमित्रवर्गाणाम् । पापिष्ठ ! कुत्र व्रजसि दृष्टिमार्गे मम पतित: ? ॥ १२ ॥ . एवं च मयि भणिते भवनपतिः स सुरः ससंभ्रान्तः । नष्टः सहसा तावच्च शुक्लध्याने प्रविष्टस्य ॥ १३ ॥ मुने-र्मोहापगमादुत्पन्नं केवलं वरं ज्ञानम् । केवलिमहिमा विहितस्ततो मया परमविनयेन ॥ १४ ॥ युग्मम् । श्रुत्वा दुन्दुभिशब्दं देवा मनुजाश्चाऽऽगता बहवः । कथितस्तेभ्यो धर्मः केवलिना मोक्षसुखहेतुः ॥ १५ ॥ प्रस्तावं लब्ध्वा पृष्टस्स केवली मयैवम् । भगवन् ! किमपराद्धमस्य देवस्य युष्माभिः ॥ १६ ॥ येनैष पापमतिर्जीवितव्यपरोपणे उद्युक्तः ? । ततो भणति मुनि-र्निशृणु यथा वैरमासीदन्यभवे ॥ १७ ॥ १. ससंभ्रान्तः भयभीतः २. व्यपरोपणम्-नाशः । सुरसुन्दरीचरित्रम् नवमः परिच्छेदः ३४१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy