SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ नवमः परिच्छेदः अह भणइ चित्तवेगो सुरवर ! मह कहसु केण कज्जेण । तइया मणिं समप्पिय कत्थ गओ आसि तुरियगई ? ॥१॥ तो भणइ सुरो सुंदर ! निसुणसु एयपि वजरिजंतं । अज्ज अहं आणत्तो ससिप्पहेणं तु देवेण ॥२॥ गच्छ विहुप्पह ! खिप्पं जंबूदीवम्मि भरहखेत्तम्मि । नयरे कुसग्गनामे धणवाहणमुणिवरसमीवे ॥३॥ सो पुव्ववेरिएणं दिट्ठो झाणम्मि संठिओ तत्थ । तं दंठ्ठ कुविओ सो काही अइगरुयउवसग्गं ॥४॥ ता तस्स रक्खणट्ठा सिग्धं वच्चाहि तम्मि नयरम्मि । अहमवि इंदाणत्तिं समाणिउं आगमिस्सामि ॥५॥ अथ भणति चित्रवेग: सरवर ! मम कथय केन कार्येण । तदा मणिं समर्प्य कुत्र गतोऽसि त्वरित गतिः ? ॥१॥ ततो भणति सुरः सुन्दर ! निशृणु एतदपि कथ्यमानम् । अद्याऽहमाज्ञप्तः शशीप्रभेन तु देवेन ॥ २ ॥ गच्छ विधुप्रभ ! क्षिप्रं जम्बूद्वीपे भरतक्षेत्रे । नगरे कुशाग्रनाम्नि घनवाहनमुनिवरसमीपे ॥ ३ ॥ स पूर्ववैरिणा दृष्टो ध्याने संस्थितस्तत्र ।। तं दृष्ट्वा कुपितः स करिष्यत्यतिगुरुकोपसर्गम् ॥ ४ ॥ तस्मात्तस्य रक्षणार्थे शीधं व्रज तस्मिन्नगरे । अहमपि इन्द्राज्ञप्तिं समानीयाऽऽगमिष्यामि ॥ ५ ॥ १. आज्ञप्तः आदिष्टः । २. दृष्ट्वा । ३. इन्द्राज्ञाप्तिम् = इन्द्रोदेशम् । सुरसुन्दरीचरित्रम् नवमः परिच्छेदः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy