SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ भो चित्तवेग ! बहुणा किंवा भणिएण एत्थ अन्नेण ? | जं चेव आसि पुट्ठं तं चिय तुह ताव साहेमि ॥२४६ ॥ कणगरहो सो साहू अइप्पिओ आसि तुज्झ अन्नभवे । तत्तो य देवलोए विहुप्पहो नाम जो देवो ॥२४७॥ सो य अहं तुह वल्लहमित्तो अज्जवि तत्थ वसामि दिवम्मि । कारणमित्थमिमं तु पैडुच्च मे अइसंगओ सि तुमंति॥२४८ ॥ साहुधणेसरविरइयसुबोहगाहासमूहरम्माए । रागग्गिदोसविसहरपसमणजलमंतभूयाए ॥ २४९ ॥ एसो एत्थ समप्पइ चिरपरिचियवन्नणोत्ति नामेण । सुरसुंदरिकहाए अट्ठमओ वरपरिच्छेओ ॥२५० ॥ भो - चित्रवेग ! बहुना किं वा भणितेनाऽत्रान्येन ? | यदेवासीत् पृष्टं तमेव तव तावत् कथयामि ॥ २४६ ॥ कनकरथः स साधुरतिप्रिय आसीत् तवान्यभवे । ततश्च देवलोके विधुप्रभो नामा यो देवः ॥ २४७ ॥ स चाऽहं तव वल्लभमित्रमद्याऽपि तत्र वसामि दिवि 1 कारणमत्रेदं तु प्रतीत्य मेऽतिसङ्गतकोऽसि त्वमिति ॥ २४८ ॥ साधुधनेश्वरविरचितसुबोधगाथासमूहरम्याया: । रागाग्निद्वेषविषधरप्रशमनजलमन्त्रभूतायाः ॥ २४९ ॥ एषोऽत्र समाप्यते चिरपरिचितवर्णन इति नाम्ना । सुरसुन्दरिकथाया अष्टमको वरपरिच्छेदः ॥ २५० ॥ ॥ अष्टमः परिच्छेदः समाप्तः ॥ २००० ॥ १. प्रतीत्य । २. संगतक = मैत्री | ३३८ Jain Education International अष्टमः परिच्छेदः For Private & Personal Use Only सुरसुन्दरीचरित्रम् www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy