SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ भणिंय च वसुमईए भयवं ! एयाण मूढचित्ताणं । जइ पेच्छह उवयारं, पंडिजोगं देह चिंतेउं ॥ २०४॥ तत्तो गुरुणा तेसिं दिन्नो उम्मायनासणपेडिट्टो । पडिजोगो, जायाइं दोण्णिवि अह सत्थचित्ता ॥ २०५ ॥ दट्ठूण भगिणिजुयलं सुलोयणा विम्हिया इमं भणइ । किं नाम इमं सुंमिणं किंवा मइविब्भमो एस ? ॥२०६॥ सा कत्थ अम्ह नयरी सा य विभूई य ते अलंकारा । कह धूलिघूसराई इह म्हि (म्हो ?) संपावियाइंति ? ॥२०७॥ दोन्निवि गहियवयाओ कत्थ व भगिणीओ मज्झ इह तु ? | ता नूण इंदयालं एयं अहवावि सुमिणंति ॥२०८॥ तत्तो य वसुमईए कहियं उम्मायकारणं सव्वं । जाव य गुरुमोहप्पा नट्ठो तुम्हाण उम्माओ ॥२०९॥ भणितं च वसुमत्या भगवन् ! एतयोर्मूढचित्तयोः । यदि प्रेक्षध्वमुपचारं प्रतियोगं देहि चिन्तयितुम् ॥ २०४ ॥ ततो गुरुणा तयो - दत्त उन्मादनाशनपटिष्ठः । प्रतियोगः, जातौ द्वावपि अथ स्वस्थचित्तौ ॥ २०५ ॥ दृष्ट्वा भगिनीयुगलं सुलोचना विस्मितेदं भणति । किं नामेदम् स्वप्नं किं वा मतिविभ्रम एषः ? ॥ २०६ ॥ सा कुत्र अस्माकं नगरी सा च विभूतिश्च तेऽङ्लकारा: । कथं धूलिधूसराविह स्वः संप्राप्ताविति ? ॥ २०७ ॥ द्वयपि गृहीतव्रते कुत्र वा भगिन्यौ ममेह तु ? | तस्मान्नूनमिन्द्रजालमेतदथवाऽपि स्वप्नमिति ॥ २०८ ॥ ततश्च वसुमत्या कथितमुन्मादकारणं सर्वम् । यावच्च गुरुमाहात्म्यात् नष्टो युवयोरुन्मादः ॥ २०९ ॥ १. पूर्वस्माद् मतिमोहकराद् योगात् प्रतिकूलो योगः । २. पटिष्ठः । ३. स्वप्नः । ४. वय व्रतम् । ५. माहप्पं = माहात्म्यम् । सुरसुन्दरीचरित्रम् Jain Education International अष्टमः परिच्छेदः For Private & Personal Use Only ३३१ www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy