SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ ताहे दोवि जणाइं सुधम्मसूरिस्स पायमूलम्मि । करुणापराहिं अजाहिं ताहि नीयाइं सविसायं ।।१९८॥ युग्मम् । भणिओ अजाहिं गुरू एसा अम्हाण जिट्ठभगिणी ओ । किं होइ नवा भयवं ! जाया उम्मत्तिया कहवा ? ॥१९९ ॥ भणियं गुरुणा तत्तो नाणेण वियाणिऊण परमत्थं । सच्चिय सुलोयणा सा कणगरहो एस जुवराया ॥२०० ।। जोगो मइमोहकरो सीसे खित्तो इमाण सुत्ताण । एक्काए संवत्तीए ईसावसगाढकुद्धाए ॥२०१ ।। तस्स वसेणं दोण्हवि मइसंमोहो इमाणं संजाओ । रन्ना य तओ विजा बहवे सद्दाविआ तत्थ ॥२०२॥ न य केणवि पउणाई कयाई कालेण रक्खगनराण । कहवि पमायपरोणं नीहरियाई इमाइं तु ॥२०३ ॥ तदा द्वावपि जनौ सुधर्मसूरेः पादमूले । करुणापराभ्यामार्याभ्यां ताभ्यां नीतौ सविषादम् ॥ १९८ ॥ भणितं आर्याभ्यां गुरुरेषाऽऽवयो - ज्येष्ठभगिनी ओ। किं भवति न वा भगवन् जातोन्मत्तिका कथं वा ? ॥ १९९ ॥ भणितं गुरुणा ततो ज्ञानेन विज्ञाय परमार्थम् । स एव (सत्यं) सुलोचना सा कनकरथ एष युवराजः ॥ २०० ॥ योगोः मतिमोहकरः शीर्षे क्षिप्तोऽनयोः सुप्तयोः । एकया सपल्या ईर्ष्यावशगाढकुद्धया ॥ २०१ ॥ तस्य वशेन द्वयोरपि मतिसंमोहोऽनयोः सञ्जातः । राज्ञा च ततो वैद्या बहवे शब्दायितास्तत्र ॥ २०२ ॥ न च के नाऽपि प्रगुणौ कृतौ कालेण रक्षकनराणाम् । कथमपि प्रमादपराणाम् निःसृतौ इमौ तु ॥ २०३ ॥ १. योग: औषधचूर्णयोगः । २. सुप्तयोः । ३. सपल्या । ४. वैद्याः । ५. सप्तम्या: स्थाने षष्ठी। ३३० अष्टमः परिच्छेदः सुरसुन्दरीचरित्रम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy